________________
गो०कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि जह० एक्को वा दो वा तिण्णि वा उ० संखे० असंखे० अणता वा, एवं नामकुमारचेवि जाव वेमाणियत्ते, एवं जहा० वेयणासमुग्धातेणं असुरकुमारे नेरइयादिवेमाणियपज्जवसाणेसु भणितो तहा नागकुमारादिया अवसेसेसु सहाणेसु परहाणेसु भाणितवा जाव वेमाणियस्स वेमाणियत्ते, एवमेते चउडीसा चउनीसं दंडगा भवंति । (सूत्र ३३३)
'एगमेगस्स णमित्यादि, एकैकस्य भदन्त। नैरयिकस्य सकलमतीतं कालमवधीकृत्य तदा तदा नैरयिकत्वे वृत्तस्य सतः सर्वसङ्ख्यया कियन्तः वेदनासमुद्घाता अतीताः, भगवानाह-गौतम! अनन्ताः, नरकस्थानस्यानन्तशः IS प्रासत्वादेकेकस्मिंश्च नरकभवे जघन्यपदेऽपि सोयानां वेदनासमुद्घातानां भावात् , 'केवइया पुरेक्खड'त्ति कियन्तो ।
भदन्त ! एकैकस्य नैरयिकस्यासंसारमोक्षमनागतं कालमवधीकृत्य नैरयिकत्वे भाविनः सतः सर्वसङ्ख्यया पुरस्कृता वेदनासमुद्घाताः१, भगवानाह-गौतम! कस्सइ अत्थि'इत्यादि, तत्र य आसन्नमृत्युर्वेदनासमुदघातमप्राप्यान्तिकमरणेन नरकादुत्य सेत्स्यति तस्य नास्ति नैरयिकत्वे भावी एकोऽपि पुरस्कृतो वेदनासमुद्घातः, शेषस्य तु.सन्ति, तस्यापि जघन्यत एको द्वौ वा त्रयो वा. एतच्च क्षीणशेषायुषां तद्भवजानामनन्तरं सेत्स्यतां द्रष्टव्यं, न भूयो नरकेषुत्पत्स्यमानानां, भूयो नरकेपुत्पत्तौ जघन्यपदेऽपि सोयानां प्राप्यमाणत्वात्, यदाह मूलटीकाकारः"नरकेषु. जघन्यस्थितिषूत्पन्नस्य नियमतः समवेया एव वेदनासमुद्राता भवन्ति, वेदनासमुद्घातप्रचुरत्वान्नारका
2002082908220002
Jan Educan
For Personal & Private Use Only
www.jainelibrary.org