________________
प्रज्ञापना
याः मल
य० वृत्ती.
॥५६७॥
गौतम ! स्यात् सन्ति स्यान्न सन्ति, किमुक्तं भवति ? - यदा प्रश्नसमये समुद्घातान्निवृत्ताः प्राप्यन्ते तदाः सन्ति, शेषकालं न सन्ति तत्र 'जइ अस्थि'त्ति यदि प्रश्नसमये कृतकेवलिसमुद्घाता मनुष्यत्वमनुभवन्तः प्राप्यन्ते तदा ४ जघन्यत एको द्वौ त्रयो वा उत्कर्षतः शतपृथक्त्वं एतावतामेककालमुत्कृष्टपदे केवलिनां केवलिसमुद्घातासादनात् 'केवइया पुरेक्खड 'त्ति कियन्तो मनुष्याणां केवलिसमुद्घाताः पुरस्कृताः १, भगवानाह — स्यात् सङ्ख्येयाः स्यादसङ्ख्येया, मनुष्या हि सम्मूच्छिमा गर्भव्युत्क्रान्ताश्च सर्वसमुदिता उत्कृष्टपदे प्रागुक्तप्रमाणास्तत्रापि विवक्षितप्रश्नसमयभाविनां मध्ये कदाचित्केवलिसमुद्घाताः सङ्ख्येयाः, बहूनामभव्यानां भावात् कदाचिदसज्ञेयाः, बहूनां भाविकेवलिसमुद्घातानां भावात् । सम्प्रति एकैकस्य नैरयिकत्वादिभावेषु वर्त्तमानस्य प्रत्येकं कति वेदनासमुद्घाता अतीताः कति भाविन इति निरूपयितुकाम आह
Jain Education international
एगमेगस्स णं भंते! नेरइयस्स नेरइयत्ते केवइया वेदणास० अतीता १, गो० ! अणंता, केवइया पुरेक्खडा १, गो० ! कस्सइ अत्थि कस्सइ नत्थि, जस्स अत्थि जह० एक्को वा दो वा तिष्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा, एवं असुरक्कुमारत्ते जाव वेमाणियत्ते । एगमेगस्स णं भंते ! असुरकुमारस्स नेरइयत्ते केवइया वेदणासमुग्धाया अतीता १, गो० ! अनंता, केवइया पु० !, गो० ! कस्सइ अत्थि कस्सति नत्थि, जस्सत्थि तस्स सिय सं० सिय अ० सिय अनंता, एगमेगस्स णं भंते! असुरकुमारस्स असुरकुमारते केवइया वेदणासमुग्धाया अतीता १, गो० ! अनंता, केवइया पु० १,
For Personal & Private Use Only
३६ समु
द्वातपदं
स्वपर स्था
ने वेदना
समु. सू. ३३३
॥५६७॥
www.jainelibrary.org