________________
अतीता, गो०! असंखेज्जा, केवइया पु०१, गो०! असंखेजा, एवं जाव वेमाणियाणं, नवरं वणस्सइकाइयाण मणसाण य इमं णाणतं-वणस्सइकाइयाणं भंते ! केवइया आहारसमुग्धाया अईया ?, गो०! अणंता, मणसाणं भंते । केवइया आहारसमुग्घाया अईया ?, गो! सिय संखेजा सिय असं०, एवं पुरेक्खडावि। नेरइयाणं भंते ! केवइया केवलिसमुरघाया अतीता?, गो०! णत्थि, केवइया पुरेक्खडा, गो०! असंखेज्जा, एवं जाव वेमाणियाणं, नवरं वणस्सइमाणसेसु इमं नाणत्तं-वणस्सइकाइयाणं भंते ! केवइया केवलिसमुग्घाया अतीता?, गो! पत्थि, केवइया पुरे०१,. गो०! अणंता, मणूसाणं भंते ! केवइया केवलिस० अतीता?, गो! सिय अत्थि सिय नत्थि; जइ अत्थि जहण्णेणं एको वा दो वा तिण्णि वा, उक्कोसेणं सतपुडुत्तं, केवति. पुरेक्खडा, सिय संखेजा सिय असं० (सूत्रं ३३२) .
'नेरइयाण'मित्यादि, नैरयिकाणां विवक्षितप्रश्नसमयभाविनां सर्वेषां समुदायेन भदन्त ! कियन्तो वेदनासमुद्घाता है |अतीताः१, भगवानाह-गौतम ! अनन्ताः, बहूनामनन्तकालसंव्यवहारराशेरुद्धृत्तत्वात्, कियन्तः पुरस्कृताः १, अत्रापि प्रश्नसूत्रपाठः परिपूर्ण एवं द्रष्टव्यः-'नेरइयाणं भंते ! केवइया वेयणासमुग्घाया पुरेक्खडा' इति, भगवानाह-गौतम! अनन्ताः, बहूनामनन्तकालभाविसंसारावस्थानभावात् , एवं चतुर्विशतिदण्डकक्रमेण तावद् वक्तव्य यावद्वैमानिकानां, यथा च वेदनासमुद्घातश्चतुर्विंशतिदण्डकक्रमेण चिन्तितः तथा कषायमरणवैक्रियतेजससमुद्घाता अपि चिन्तनीयाः, तथा चाह-एवं-जाव तेयगसमुग्घाए' एवं च सति एतान्यपि बहुत्वविषयाणि पञ्च
Pkce
Jaiम.९५
For Personal & Private Use Only
W
alnelibrary.org