________________
रियन
प्रज्ञापमाया:मलय० वृत्ती.
३६ समुद्घातपदं सू.३३१३३२
॥५६२॥
णामाद्यास्त्रयः, तेषां वैक्रियादिलब्ध्यभावतः उत्तरेषां चतुर्णामपि समुद्घातानामसम्भवात् , वायुकायिकानामाद्याश्चत्वारस्तेषां वैक्रियलब्धिसम्भवेन वैक्रियसमुद्घातस्यापि सम्भवात् , पञ्चेन्द्रियतिर्यग्योनिकानामाद्याः पञ्च, | केषांचित्तेषां तेजोलब्धेरपि भावात् , मनुष्याणां सप्त, मनुष्येषु सर्वसम्भवात् , व्यन्तरज्योतिष्कवैमानिकानामाद्याः पञ्च, वैक्रियतेजोलब्धिभावाद, उत्तरौ तु द्वौ न सम्भवतः, आहारकलब्धिकेवलित्वायोगात् ॥ सम्प्रति चतुर्विंशतिदण्डकमधिकृत्य एकैकस्य जीवस्य कति वेदनादयः समुद्घाता अतीताः कति भाविन इति चिचिन्तयिषुराहएगमेगस्स णं भंते ! नेरइयस्स केवइया वेदणासमुग्धाया अतीता-१, गो०! अणता, केवइया पुरेक्खडा ?, गो०! कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थि तस्स जहण्णेणं एको वा दो वा तिण्णि वा उक्कोसेणं संखेजा वा असंखेजा वा अणंता वा, एवमसुरकुमारस्सवि निरंतरं जाव वेमाणियस्स, एवं जाव तेयगसमुग्धाते, एवमेते पंच चउवीसा दंडगा। एगमेगस्स गं भंते ! नेरइयस्स केवइया आहारसमुग्धाया अतीता ?, कस्सइ अत्थि कस्सइ नत्थि, जस्स अत्थि तस्स जह० एको वा दो वा उक्को तिण्णि, केवइया पुरेक्खडा, कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि जह० एको वा दो वा तिण्णि वा उक्को० चत्तारि, एवं निरंतरं जाव वेमाणियस्स, नवरं मणूसस्स अतीतावि पुरेक्खडावि जहा नेरइयस्स पुरेक्खडा, एगमेगस्स णं भंते! नेरइयस्स केवतिया केवलिसमुग्धाया अतीता?, गो०! नत्थि, केवइया पुरेक्खडा?, गो०! कस्सइ
9:020129.8292028090020200
॥५६२॥
Jain Education
a
l
For Personal & Private Use Only
Maijainelibrary.org