SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ अन्मोवगमियं वेदणं वे० वे० उवक्कमियं वेदणं वे००, गो०! नो अब्भोवगमियं वे०वे. उवकमियं वे वे०,एवं जाव चउरिंदिया, पंचिंदियतिरिक्खजोणिया मणूसा य दुविहंपि वे० वे०, वाणमंतरजोतिसियवेमाणिया जहा नेरइया (सूत्रं ३२९) 'कतिविहा णं भंते !' इत्यादि, तत्राभ्युपगमिकी नाम या खयमभ्युपगम्यते, यथा साधुभिः केशोल्लुञ्चनातापनादिभिः शरीरपीडा, अभ्युपगमेन-खयमङ्गीकारेण निर्वृत्ता आभ्युपगमिकीति व्युत्पत्तेः, उपक्रमणमुपक्रमः-खयमेव समीपे भवनमुदीरणाकरणेन वा समीपानयनं तेन निवृत्ता औपक्रमिकी, खयमुदीर्णस्य उदीरणाकरणेन वा उदयमुपनीतस्य वेदनीयकर्मणो विपाकानुभवनेन निवृत्ता इत्यर्थः, तत्र पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च द्विविधामपि वेदनां वेदयन्ते, सम्यग्दृशां पञ्चेन्द्रियतिरश्चां मनुष्याणां च कर्मक्षपणार्थमाभ्युपगमिक्या अपि वेदनायाः सम्भवात् , शेषास्त्वौपक्रमिकीमेव वेदनां वेदयन्ते नाभ्युपगमिकीं, पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियाणां मनोविकलतया विवेकाभावतस्तथाप्रतिपत्तेरभावात् , नारकभवनपतिव्यन्तरज्योतिष्कवैमानिकानां च तथाभवखाभाव्यादिति, एतदेव सूत्रकृत् प्रतिपादयति-'नेरइया णं भंते !' इत्यादि सुगमं । पुनः प्रकारान्तरेण वेदनामेवाभिधित्सुराहकतिविहा णं भंते ! वेदणा पं०१, गो! दुविहा वेदना पं०, तं०-निदाय अणिदाय, नेरइयाणं भंते ! किं निदायं वेयणं वेदयंते अणिदाय वे० वे० १, गो० ! निदायपि वे० वे० अणिदायपि वेदणं वे०, से केणद्वेणं भंते ! एवं वु०-नेरइया निदायपि अनिदायपि वे० वे० ?, गो० ! नेरइया दुविहा पं०, तं०-सण्णीभूया य असण्णीभूया य, तत्थ णं जे ते सण्णिभूया F Jain Education a l For Personal & Private Use Only Q alnelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy