________________
प्रज्ञापनाया: मलय. वृत्ती.
eeeeee
॥५५७॥
ते णं निदायपि वे० वे०, तत्थ णं जे ते असण्णीभूता ते णं अणिदायं वेदणं वे०, से तेणटेणं० १, गो! एवं नेरइया R३५वेदनानिदायपि वेयणं वे० अणिदायपि वे० वे०, एवं जाव थणियकुमारा, पुढविकाइयाणं पुच्छा, गो०! नो निदायं के वे० |पदं सू. अणिदाय वे० वे०, से केणटेणं भंते ! एवं० पुढवीकाइया नो निदायं ० ० अनिदायं वे० वे ?, गो! पुढविकाइया सवे असण्णी असण्णिभूयं अणिदाय वे० वे०, से तेणटेणं गो०! एवं. पुढविकाइया नो निदायं वे वे०, अणिदायं वे. वे०, एवं जाव चरिंदिया, पंचिंदियतिरिक्खजोणिया मणूसा वाणमंतरा जहा नेरइया, जोइसियाणं पुच्छा, गो० ! निदायपि वेयणं वे वे० अणिदायपि वेयणं वेद०, से केणटेणं भंते ! एवं वु०-जोइसिया निदायपि० अणिदायपि वेयणं वेदेंति ?, गो.! जोइसिया दुविहा पं०, तं०-माइमिच्छद्दिहिउववण्णगा य अमाइसम्मद्दिट्ठीउववण्णगा य, तत्थ णं जे ते माइमिच्छद्दिहिउववण्णगा ते णं अणिदाय वेयणं वेयंति, तत्थ णं जे ते अमाईसम्मदिट्टीउ० ते णं निदायं वे वे०, से एतेणटेणं गो०! एवं० जोइसिया दुविहंपि वेदणं वे०, एवं वेमाणियावि॥ (सूत्र ३३०)। पण्णवणाए वेयणापयं समत्तं ॥३५॥
'कतिविहा णं भंते !' इत्यादि, निदा च अनिदा च, तत्र नितरां निश्चितं वा सम्यक् दीयते चित्तमस्यामिति निदा, बहुलाधिकाराद् 'उपसर्गादात' इसधिकरणे घञ्, सामान्येन चित्तवती सम्यग्विवेकवती वा इत्यर्थः, इतरा
॥५५७॥ त्वनिदा-चित्तविकला सम्यगविवेकविकला वा, एतामेव चतुर्विशतिदण्डकक्रमेण प्रतिपादयति-नेरइया ण'मित्यादि, द्विविधा हि नैरयिकाः-संज्ञिभूता असंज्ञिभूताश्च, तत्र येते संज्ञिभ्य उत्पन्नास्ते संज्ञिभूताः, ये त्वसंज्ञिभ्यस्तेऽसं
dain Education A
nal
For Personal & Private Use Only
www.jainelibrary.org