SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ तद्यथा-साद्यपर्ववसितः' एष क्षायिके सम्यक्त्वे उत्पादिते सति वेदितव्यः, तस्स प्रतिपाताभावात् , 'सादिसपयवसितः' एष क्षायोपशमिकादिसम्यक्त्वापेक्षया, तत्र योऽसौ सादिसपर्यवसितः सम्यग्दृष्टिः स जघन्येनान्तर्मुहूर्त, परतो मिथ्यात्वगमनात् , उत्कर्षतः षट्पष्टिः सागरोपमाणि सातिरेकाणि, तत्र यदि वारद्वयं विजयादिषु चतुष्वप्र| तिपतितसम्यक्त्व उत्कृष्टस्थितिको देव उत्पद्यते वेलात्रयं वाऽच्युतदेवलोके ततो देवभवैरेव षट्रपष्टिः सागरोपमाणि परिपूर्णानि भवन्ति, ये तु मनुष्यभवाः सम्यक्त्वसहितास्तेऽधिका इति तैः सातिरेकाणीति, उक्तं च-"दो वारे || विजयाइसु गयस्स तिन्निऽचुए अहव ताई। अइरेगं नरभवियं" इति [द्वे वारे विजयादिपु गतस्य तिस्रो वारा अच्युते ऽथवा तानि । अतिरेकं नरभविक 'मिच्छादिट्ठीणं भंते!' इत्यादि, मिथ्या-विपर्यस्ता दृष्टिः-जीवाशदिवस्तुतत्त्वप्र|तिपत्तियेस्स भक्षितहृत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत् स मिथ्यादृष्टिः, ननु मिथ्यादृष्टिरपि कश्चिद् भक्ष्यं भक्ष्यतया जानाति पेयं पेयतया मनुष्यं मनुष्यतया पशुं पशुतया ततः स कथं मिथ्याष्टिः १, उच्यते, भगवति सर्वज्ञे तस्य प्रत्ययाभावात् , इह हि भगवदहत्प्रणीतं सकलमपि प्रवचनार्थमभिरोचयमानोऽपि यदि तद्गतमेकमप्यक्षरं न रोचयति तदानीमप्येष मिथ्यावृष्टिरेवोच्यते, तस्य भगवति सर्वज्ञे प्रत्ययनाशतः, उक्तं च-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। मिथ्याष्टिः सत्रं हि नः प्रमाणं जिनाभिहितम ॥१॥" किं पुनः शेषो भगवदहेंदभिहित यथावद् जीवाजीवादिवस्तुतत्त्वप्रतिपत्तिविकलः, ननु सकलप्रवचनार्थाभिरोचनात् तद्गतकतिपयार्थानां चारोचना Join Education Interational For Personal & Private Use Only www.iainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy