________________
प्रज्ञापनाया: मलयवृत्ती.
१८कायस्थितिपदं
॥३८७॥
eeeeeeeeeeeee
पूर्वोत्तरभवगते अन्तर्मुहूर्त ते किलैकमन्तर्मुहूर्त्तमिति अन्तर्मुहूर्ताभ्यधिकानीत्युक्तं, शुक्ललेश्यासूत्रे त्रयस्त्रिंशत्सागरोप| माणि अन्तर्मुहूर्त्ताभ्यधिकानि अनुत्तरसुरापेक्षया, तेषामुत्कर्षतः स्थितेः त्रयस्त्रिंशत्सागरोपमप्रमाणत्वात् , अन्तर्मुहू
भ्यिधिकत्वभावना च प्राग्वत्, अलेश्यः-अयोगिकेवली सिद्धश्च, ततो न तस्यामप्यवस्थायामलेश्यत्वव्याघात इति साद्यपर्यवसितः । गतं लेश्याद्वारम् , इदानीं सम्यक्त्वद्वारं, तत्रेदमादिसूत्रम्सम्मदिट्टी णं भंते ! सम्मदि० काल.?, गो! सम्मद्दिवी दुविहे पं०, तं0-सादीए वा अपज्जवसिते सादीए वा सपअवसिते, तत्थ णं जे से सादीए सपज्जवसिते से जह० अंतो० उक्को छावढि सागरोवमाई साइरेगाई, मिच्छादिट्ठी णं भंते ! पुच्छा०, गो.! मिच्छादिट्ठी तिविधे पं०, तं०-अणाइए अपज्जवसिए वा अणादीए वा सपज्जवसिए सादीए वा सपञ्जवसिए, तत्थ णं जे से सादीए सपञ्जवसिते से जह० अंतो० उक्को० अणंतं कालं अर्णताओ उस्सपिणिअसिप्पिणीओ कालतो खेत्ततो अवई पोग्गलपरियट्ट देसूर्ण, सम्मामिच्छादिट्टी णं पुच्छा, गो! जह० अंतो० उको० अंतो०। दारं ९ । (सूत्रं २४०) 'सम्महिट्ठी णं भंते!' इत्यादि, सम्यग्-अविपर्यस्ता दृष्टिः-जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः, स चान्तरकरणकालभाविना औपशमिकसम्यक्त्वेन सासादनसम्यक्त्वेन विशुद्धदर्शनमोहपुओदयसम्भविक्षायोपशमिकसम्यक्त्वेन सकलदर्शनमोहनीयक्षयसमुत्थक्षायिकसम्यक्त्वेन वा द्रष्टव्यो. निर्वचनं-सम्यग्दृष्टिद्विविधः प्रज्ञप्तः,
2000000000000002020
॥३८७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org