SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया:'मलयवृत्ती. ॥५४८॥ वेउविताई रुवाई उवदंसेमाणीतो २ चिट्ठति, तते णं ते देवा ताहिं अच्छराहिं सद्धिं रूवपरियारणं करेंति, सेसं तं चेव ३४ प्रवीजाव भुजो २ परिणमन्ति । तत्थ णं जे ते सहपरियारगा देवा तेसि णं इच्छामणे समुप्पजति-इच्छामो णं अच्छराहिं सद्धिं ४चारपदंसू. सद्दपरियारणं करेत्तए, तते णं तेहिं देवेहिं एवं मणसीकए समाणे तहेव जाव उत्तरवेउब्वियातिं रूवाति विउव्वति विउदित्ता ३२३-३२७ जेणामेव ते देवा तेणामेव उवागच्छंति २ ता तेसिं देवाणं अदूरसामंते ठिच्चा अणुत्तराई उच्चावयाई सद्दाई समुदीरेमाणीतो २ चिट्ठति, तते णं ते देवा ताहिं अच्छराहिं सद्धिं सद्दपरियारणं करेंति सेसं तं चेव जाव भुज्जो २ परिणमंति । तत्थ णं जे ते मणपरियारगा देवा तेसिं इच्छामणे समुप्पजति, इच्छामो णं अच्छराहिं सद्धिं मणपरियारणं करेत्तते, तते ण तेहिं देवेहि एवं मणसीकए समाणे खिप्पामेव ताओ अच्छराओ तत्थ गयाओ चेव समाणीओ अणुत्तराति उच्चावयातिं मणाई संपहारेंमाणीतो २ चिट्ठति, तते णं ते देवा ताहिं अच्छराहिं सद्धिं मणपरियारणं करेंति, सेसं निरवसेसं तं चेव जाव भुजो २ प० (सूत्रं ३२६) एतेसिणं भंते ! देवाणं कायपरियारगाणं जाव मणपरियारगाणं अपरियारगाण य कयरे० अप्पा वा ४१, गो० ! सवत्थोवा देवा अपरियारगा मणपरियारगा संखे० सद्दपरियारगा असंखे० रूवप० असं० फासप० असं० कायप० असं० ॥ (सूत्रं ३२७) पण्णवणाए परियारणापयं समत्तं ॥ ३४ ॥ 'देवाण'मित्यादि, सुगम, नवरं भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानकल्पेषु देवा सदेवीकाः, देवीनां तत्रोत्पादात्, अत एव सपरिचाराः-परिचारणासहिताः, देवीनां तत्परिग्रहे यथायोगं भावतः कायप्रवीचारभावात् , सनत्कुमारमाहे ॥५४८॥ Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy