________________
सर्णकुमारमाहिदेसु कप्पेसु देवा फासपरि० बंभलोयलंतगेसु देवा रूवपरिया० महासुक्कसहस्सारेसु देवा सद्दप० आणयपाणयआरणचुएसु कप्पेसु देवा मणप०, गेवेज्जअणुत्तरोववाइया देवा अपरियारगा, से तेणटेणं गो०! तं चेव जाव मणपरियारगा, तत्थ णं जे ते कायपरियारगा देवा तेसि णं इच्छामणे समुप्पजति-इच्छामो णं अच्छरांहिं सद्धिं कायपरियारं करेत्तए, तए ण तेहिं देवेहिं एवं मणसीकए समाणे खिप्पामेव ताओ अच्छराओ ओरालातिं सिंगाराई मणुण्णाई मणोहराई मणोरमाई उत्तरवेउवियरूवाई विउवंति विउवित्ता तेसिं देवाणं अंतियं पाउम्भवंति, तते णं ते देवा ताहिं अच्छराहिं सद्धिं कायपरियारणं करेंति (सूत्रं ३२३) से जहाणामए सीया पोग्गला सीतं पप्प सीयं चेव अतिवतित्ताणं चिट्ठति, उसिणा वा पोग्गला उसिणं पप्प उसिणं चेव अतिवतिताणं चिट्ठति, एवमेव तेहिं देवेहिं ताहिं अच्छराहिं सद्धिं कायपरियारणं कते समाणे से इच्छामणे खिप्पामेव अवेति (सूत्रं ३२४) अत्थि णं भंते ! तेसिं देवाणं सुकपोग्गला, हता! अस्थि, ते णं भंते ! तासिं अच्छराणं कीसत्ताते भुञ्जो २ परिणमंति?, गो० ! सोतिंदियत्ताते चक्खुइंदि० पाणिदिय० रसिंदिय० फासिंदियचाते इट्टत्ताते कंतताते मणुमत्ताते मणामत्ताते सुभगताते सोहग्गरूवजोवणगुणलावन्नताए ते तासिं भुजो २ परिणमंति (सूत्रं ३२५) तत्थ ण जे ते फासपरियारगा देवा तेसिणं इच्छामणे समुप्पज्जति, एवं जहेव कायपरियारगा तहेव निरवसेसं भाणितई । तत्थ पंजे ते स्वपरियारगा देवा तेसिणं इच्छामणे समुप्पजति इच्छामोणं अच्छराहिं सद्धिं रूवपरियारणं करेत्तते, ते णे तेहिं देवेहिं एवं मणसीकते समाणे तहेव जाव उत्तरवेउविताति सवाई विउदति विउवित्ता जेणामेव ते देवा तेणामेव उवागच्छति उवागच्छित्ता तेसिं देवाणं असामते ठिच्चा ताई उरालाई जाव मणोरमाइं उत्तर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org