________________
प्रज्ञापनायाः मलय० वृत्ती.
३४ परिचारणापदं सू. ३२२-३२३
॥५४७॥
389e999098999999990
धिगामिनः-सम्यक्त्वप्राप्तिवन्तः, एवं मिथ्यात्वाधिगामिनः सम्यग्मिथ्यात्वाधिगामिनश्च ?, भगवानाह-गौतम || 'सम्मे'त्यादि सुगम, त्रिविधाया अपि प्राप्तेर्यथायोगं सम्भवात् , एवं जावे'त्यादि, एवं-नैरयिकगतेनाभिलापप्रकारेण निरन्तरं तावद्वक्तव्यं यावद्वैमानिकाः, नवरमेकेन्द्रियाणां विकलेन्द्रियाणां केषांचित् सासादनसम्यक्त्वमपि लभ्यते । तथापि ते मिथ्यात्वाभिमुखा इति सदपि तन्न विवक्षितं । सम्प्रति परिचारणां प्रतिपिपादयिषुरिदमाहदेवा गं भंते ! किं सदेवीया सपरियारा सदेवीया अपरियारा अदेवीया सपरियारा अदेवीया अपरियारा ?, गो.! अत्थेगतिया देवा सदेवीया सपरियारा अत्थेगतिया देवा अदेवीया सपरियारा अत्थे० देवा अदेविया अपरिचारा नो चेव णं देवा सदेवीया अपरिचारा, से केणटेणं भंते! एवं वुच्चति-अत्थे० देवा सदेवीया सपरिचारा तं चेव जाव नो चेव णं देवा सदेवीया अप० ?, गो०! भवणपतिवाणमंतरजोतिससोहंम्मीसाणेसु कप्पेसु देवा सदेवीया सपरियारा, सर्णकुमारमाहिंदबंभलोमलंतगमहासुक्कसहस्सारआणयपाणयआरणचुएसु कप्पेसु देवा अदेवीया सपरिचारा गेवेज्जअणुसरोववाइया देवा अदेवीया अपरियारगा, नो चेवणं देवा सदेवीया अपरिचारा, से तेणटेणं गो०! एवं वु० अत्थे० देवा सदेवीया सपरिचारा तं चेव नो चेव णं देवा सदेषीया अपरियारा (सूत्रं ३२२) कतिविहा णं भंते! परियारणा पं०१, गो० ! पंचविहा परियारणा पं०,०-कायपरियारणा फासपरियारणा स्वप० सद्दपरि०मणप०,से केण?णं भंते ! एवं तु. पंचविहा परि० पं०, तं०-कायप० जाव मणप०१, गो०! भवणवइवाणमंतरजोइससोहम्मीसाणेसु कप्पेसु देवा कायपरि०
॥५४७॥
Jain Education Ternational
For Personal & Private Use Only
www.jainelibrary.org