________________
नेरइया, वेमाणियाणं पुच्छा, गो० ! अत्थे० जा० पा० आ०, अत्थे न जा न पा० आ०, से केणटेणं भंते ! एवं वु० वेमाणिया अत्थे० जा० पा० आ. अत्थे न जान पा० आ०१, गो० वेमाणिया दुविहा पं०,०-माईमिच्छद्दिहिउववनगा य अमायिसम्मद्दिहिउव०, एवं जहा इंदियउद्देसए पढमे भणितं तहा भाणितवं जाव से एएणढेणं गो! एवं वुच्चति, नेरइया णं भंते केवतिया अज्झवसाणा पं० १, गो०! असंखेजा अज्झवसाणा, ते णं भंते ! किं पसत्था अपसत्था ?, गो० ! पसत्थावि अप० एवं जाव वेमाणियाणं । नेरइया णं भंते ! किं सम्मत्ताभिगमी मिच्छत्ताभिगमी सम्मामिच्छत्ताभिगमी ,गो०! सम्मत्ताभिगमीवि मिच्छत्ताभिगमीवि सम्मामिच्छत्ताभिगमीवि, एवं जाव वेमाणियावि, नवरं एगिदियविगलिंदिया णो सम्मत्ताभिगमी मिच्छत्ताभिगमी नो सम्मामिच्छत्ताभिगमी (सूत्रं ३२१) 'नेरइयाण'मित्यादि, आभोगनिर्वर्तितो यदा मनःप्रणिधानपूर्वमाहारं गृह्णन्ति, शेषकालमनाभोगनिवर्तितः, स| च लोमाहारोऽवसातव्यः, एवं शेषाणामपि जीवानामाभोगनिर्वर्तितोऽनाभोगनिर्वर्तितश्चाहारो भावनीयः, नवरमेकेन्द्रियाणामतिस्तोकापटुमनोद्रव्यलब्धिसम्पन्नत्वात् पटुतर आभोगो नोपजायते इति तेषां सर्वदाऽनाभोगनिर्व|र्तित एवाहारो न पुनः कदाचिदप्याभोगनिर्वर्तितः। अधुना आहार्यमाणपुद्गलविषये ज्ञानदर्शने चिन्तयति-'नेरइया णं भंते' इत्यादि, नैरयिका णमिति वाक्यालङ्कारे भदन्त ! यान् पुद्गलान् आहारतया गृहन्ति तान् किं जानन्ति पश्यन्ति उत नेति ?, भगवानाह-गौतम ! न जानन्त्यवधिज्ञानेन, लोमाहारतया तेषामतिसूक्ष्मत्वेन नारका
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org