________________
३४ परिचारणापदं सू. ३२१
प्रज्ञापना-IN | वदध्येतव्या यावच्चतुरिन्द्रियाः, सर्वेषामपि वैक्रियलब्धेरसम्भवेन सूत्रस्य समानत्वात् , वातकायान् प्रति विशेषमभि-
या:मल- धित्सुः समानगमत्वात् पञ्चेन्द्रियतिर्यग्मनुष्याणामपि वातकायैः सहातिदेशमाह-'नवर'मित्यादि, 'जहां नेरइया यवृत्ती. इति यथा नैरयिकास्तथा वक्तव्याः, किमुक्तं भवति ?-'नैरयिकवत् विकुर्वणाऽप्येतेषां वक्तव्या, वैक्रियलब्धिसम्भ
वात् , सा च प्रवीचारणायाः पश्चादिति, 'वाणमंतरजोइसवेमाणिया जहा असुरकुमारा' इति असुरकुमाराणामिव ॥५४४॥
व्यन्तरादीनामपि पूर्व विकुर्वणा पश्चात् परिचारणा वक्तव्येति भावः, सुरगणानां सर्वेषामपि तथाखाभाव्यात्, उक्तं च मूलटीकायाम्-"पुवं विउवणा खलु पच्छा परियारणा सुरगणाणं । सेसाण पुवपरियारणा उ पच्छा विउवणया ॥१॥” इति ॥ सम्प्रति आहारविषयमाभोगं चिचिन्तयिपुरिदमाह- . नेरइया णं भंते ! आहारे किं आभोगनिवत्तिते अणाभोगनि०, गो ! आभोगनिवत्तिएवि अणा०, एवं असुरकुमाराणं जाव वेमाणियाणं,णवरं एगिदियाणं नोआभोगनिवत्तिए अणाभोगनिबत्तिए । नेरइया णं भंते! जे पोग्गले आहारवाए गिण्हंति ते किं जाणंति पा० आहारेंति उदाहु न याति न पासं० आहारेंति, गो.!न याणंति न पासंति आहारति, एवं जाव तेइंदिया, चउरिदियाणं पुच्छा, गो० ! अत्थेगतिया न याणंति पासंति आहा० अत्थेगइया न याणंति न पासंति आहा०, पंचिंदियतिरिक्खजोणियाणं पुच्छा, गो०! अत्थे० जा० पा० आहा०१ अत्थे० जा० न पा० आहा... अत्थे० न याणंति पासंति आहा० ३ अत्थे न जा० नपा० आ० ४, एवं जाव मणुस्साणवि, वाणमंतरजोइसिया जहा
॥५४४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org