SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनावधेरविषयत्वात् , न च पश्यन्ति चक्षुरिन्द्रियविषयाभावात् , द्वीन्द्रिया न जानन्ति, मिथ्याज्ञानतया तेषां सम्यक् ३४ परिया: मल- परिज्ञानाभावात् , द्वीन्द्रियाणां हि मत्यज्ञानं तदपि चास्पष्टमतःप्रक्षेपाहारमपि न ते खयं गृह्यमाणमपि सम्यक् जा- चारणापदं यवृत्ती. नन्ति चक्षुरिन्द्रियाभावात् न च पश्यन्ति, एवं त्रीन्द्रिया अपि ज्ञानदर्शनविकला भावनीयाः, चतुरिन्द्रियाः 'अत्थेगइ- सू. ३२१ यत्ति सन्त्येकके ये खयं गृह्यमाणमप्याहारं प्रक्षेपरूपमपि न जानन्ति, मिथ्याज्ञानित्वात् , तेषामपि हि द्वीन्द्रियाणा॥५४५॥ मिव मत्यज्ञानं तदपि चाविस्पष्टमिति, चक्षुषा पुनः पश्यन्ति चक्षुरिन्द्रियसद्भावात् , तथाहि-पश्यन्ति मक्षिकादयो गुडादिकमिति एवमाहारयन्ति, तथा सन्त्येकके चतुरिन्द्रिया ये न जानन्ति, मिथ्याज्ञानित्वात् , न पश्यन्ति च अन्धIS| कारादिना चक्षुर्दर्शनस्य व्याहतत्वात् अनाभोगसम्भवाद्वा, तिर्यपञ्चेन्द्रियतिरश्चां चतुर्भङ्गी प्रक्षेपाहारं लोमाहारं ॥ चाधिकृत्य भावनीया, तत्र प्रक्षेपाहारमधिकृत्यैवं भावना-सन्त्येकके तिर्यपञ्चेन्द्रिया ये प्रक्षेपमाहारं जानन्ति, सम्यग्ज्ञानितया तेषां यथावस्थितपरिज्ञानात , पश्यन्ति चक्षुरिन्द्रियभावात् एवमाहारयन्ति १, तथा सन्त्येकके ये |जानन्ति पूर्ववत् न च पश्यन्ति चक्षुर्दर्शनस्यान्धकारादिना अनाभोगेन च व्याहतत्वात् २, तथा सन्त्येकके ये न जानन्ति मिथ्याज्ञानितया सम्यकपरिज्ञानाभावात् पश्यन्ति पुनश्चक्षुरिन्द्रियोपयोगात् ३ तथा सन्त्येकके ये न जान ॥५४५॥ रान्ति मिथ्याज्ञानित्वान्न च पश्यन्ति पूर्ववत् एवमाहारयन्ति ४ लोमाहारापेक्षया त्वेवं भावना-सन्त्येकके तियेंपञ्चे-|| न्द्रिया ये लोमाहारमपि जानन्ति, विशिष्टावधिज्ञानपरिकलितत्वात् , पश्यन्ति तथाविधक्षयोपशमभावत. इन्द्रियपा Sadesae999900000000000 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy