SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनापरियारणया ?, हंता! गो! असुरकुमारा अणंतराहारा ततो निव्वत्तणया जाव ततो पच्छा परिया०, एवं जाव थणिय- 8 |३४ परिया: मल- कुमारा, पुढविकाइया णं भंते ! अणंतराहारा ततो निव्वत्तगया ततो परियाइणया ततो परिणामया ततो परिया० ततो- चारणापदं य०वृत्ती. विउ०१, हंता ! गो ! तं चेव जाव परियारणया नो चेवणं विउवणया, एवं जाव चउरिंदिया, नवरं वाउकाइया पं- . सू. ३२० चिंदियतिरिक्खजोणिया मणूसा य जहा नेरइया, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा (सूत्रं ३२०) ॥५४३॥ ___ 'अणंतरागयाहारे'इत्यादि, प्रथममनन्तरागताहारको नैरयिकादिर्वक्तव्यः, तदनन्तरं 'आहारे भोयणाइय' इति | आहाराभोगता आदिशब्दादाहारानाभोगता च वक्तव्या, यथा 'नेरयिकाणं भंते ! आहारे किं आभोगनिवत्तिए अणाभोगनिवत्तिए' इत्यादि, तथा 'पोग्गला नेव जाणंति' इति, नैरयिका आहारतया गृहीतान् पुद्गलान्नैव जानन्ती त्यादि चतुर्विशतिदण्डकक्रमेण वक्तव्यं, 'अज्झवसाणा य आहिय'त्ति तदनन्तरं नैरयिकादीनां क्रमेणाध्यवसानाहानि, सूत्रे पुंल्लिङ्गनिर्देशः प्राकृतत्वात् , चः पूर्वापेक्षया समुच्चये, आख्यातानि, तदनन्तरं 'सम्मत्तस्स अहिगमे' इति, सम्यक्त्वस्याधिगमो नेरयिकादिचतविशतिदण्डकक्रमेण चिन्तनीयः, 'तत्तो परियारणा य बोद्धव्वा' इति ततःसम्यक्त्वाधिगमप्रतिपादनादूर्ध्व परिचारणा वक्तव्यतया बोद्धव्या, कस्मिन् विपये इत्याह-काये स्पर्श रूपे शब्दे ॥५४३॥ मनसि च, ततः कायप्रवीचारादीनामल्पबहुत्वं, भावप्रधानोऽयं निर्देश:-अल्पबहत्वं वक्तव्यं । सम्प्रति 'यथोद्देशं नि-४ हाश' इति प्रथमतोऽनन्तरागताहारवक्तव्यतामभिधित्सरिदमाह-नेरहया णं भंते' इत्यादि, नैरयिकाः, णमिति dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy