________________
व्यन्तरज्योतिष्क वैमानिका आनुगामिकाप्रतिपात्यवस्थितावधयो नत्वनानुगामिकवर्द्धमानहीयमानप्रतिपात्यनवस्थितावधयस्तथाभवखाभाव्यात्, तिर्यक्पञ्चेन्द्रियमनुष्याणां त्वष्टधाऽवधिरिति ॥ इति श्रीमलयगिरि प्रज्ञापनाटी - कायां त्रयस्त्रिंशत्तममवध्याख्यं पदं समाप्तम् ॥ ३३ ॥
अथ चतुस्त्रिंशत्तमं प्रवीचारपरिणामाख्यं पदं ॥ ३४ ॥
तदेवमुक्तं त्रयस्त्रिंशत्तमं पदं, सम्प्रति चतुस्त्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरपदे ज्ञानपरिणामविशेषोऽवधिरुक्तः, अत्र तु परिणामसाम्याद्वेद परिणामविशेषः प्रवीचारः प्रतिपाद्यते इति, तत्र च सकलवक्तव्यतोपसङ्ग्राहिके इमे द्वे गाथे
Jain Education International
अणंतरगयाहारे १, आहारे भोयणाइय २ । पोग्गला नेव जाणंति ३, अज्झवसाणा ४ य आहिया ॥ १ ॥ सम्मत्तस्साहिगमे ५ तत्तो परियारणा ६ य बोद्धवा । काए फासे रूवे सद्दे य मणे य अप्पबहुं ॥ २ ॥ नेरइया णं भंते ! अनंतराहारा ततो निवत्तणा ततो परियाइणया ततो परिणामया ततो परियारणया तओ पच्छा विउवणया १, हंता ! गो० ! नेरइयाणं अणंतराहारा ततो निवत्तणया ततो परियादिणया ततो परिणामया तओ परियारणया तओ पच्छा विउवणया, असुरकुमारा णं भंते ! अनंतराहारा ततो निवत्तणया ततो परियाइणया ततो परिणामया ततो विउवणया तओ पच्छा
For Personal & Private Use Only
www.jainelibrary.org