________________
प्रज्ञापना- मृदङ्गो वाद्यविशेषः, सचाधस्तात् विस्तीर्ण उपरि च तनुकः सुप्रतीतः, अवेयकदेवानां प्रथितपुष्पसशिखाकरूपच-18 ३३ अवया: मल- ड्रेरीसंस्थानसंस्थितः, अनुत्तरोपपातिकदेवानां कन्याचोलकापरपर्यायजवनालकसंस्थानसंस्थितः, तथा च तप्राकारा-४ | धिपदं सू. यवृत्ती. दीनां व्याख्यानमिदं भाष्यकृदाह-"तप्पेण समागारो तप्पागारो स चाययत्तंसो। उद्धायतो उ पल्लो उरिं च स४
३१९ ॥५४२॥
किंचि संखित्तो ॥१॥ नचायतो समोविय पडहो हेट्टोवरि पईतो सो। चम्माणवणद्धविच्छिन्नवलयरूवा उ झलरिया ॥२॥ उद्धायओ मुइंगो हेट्ठा रुंदो तहोवरिं तणुओ। पुष्फसिहावलिरइया चंगेरी पुप्फचंगेरी ॥ ३॥ जवनालओत्ति भण्णइ उब्भ सिरकंचुओ कुमारीए॥” इति, अनेन च संस्थानप्रतिपादनेनेदमावेदितं द्रष्टव्यं, भवनपतिव्यन्तराणामूर्ध्व प्रभूतोऽवधिवैमानिकानामधः ज्योतिष्कनारकाणां तिर्यक् विचित्रो नरतिरश्चां, आह च-"भवणवइवणयराणं उर्ल्ड बहुगो अहो य सेसाणं । नारगजोइसियाणं तिरियं ओरालिओ चित्तो ॥१॥" तथा नैरयिकभवनपति
व्यन्तरज्योतिष्कवैमानिकाः तथाभवस्खाभाव्यादवधेमध्यवर्त्तिनो न पुनर्बहिः, किमुक्तं भवति?-सर्वतःप्रकाशिख। सम्बद्धावधयो भवन्ति, न तु स्पर्द्धकावधयो विच्छिन्नावधयो वा, तिर्यक्रपञ्चेन्द्रियास्त्ववधेरन्तन विद्यन्ते, किन्तु
॥५४॥ बहिः, अत्राप्येष भावार्थ:-तिर्यक्रपञ्चेन्द्रियास्तथाभवस्खाभाव्यात् स्पर्धकावधयो विच्छिन्नापान्तरालसर्वतःप्रकाश्यवधियो वा भवन्ति, स्पर्द्धकाद्यवधयो वेति भावः, देशावधिसर्वावधिचिन्तायां मनुष्यवर्जाः सर्वेऽपि देशावधयः, मनुष्यास्तु
देशावधयोऽपि भवन्ति सर्वावधयोऽपि, परमावधेरपि तेषां सम्भवात् । आनुगामिकादिचिन्तायां नैरयिकभवनपति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org