SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ गो० ! देसोहीवि सोही वि, वाणमंतर जोइसियवेमाणियाणं जहा नेरइयाणं । नेरइयाणं भंते ! ओही किं आणुगामिते अणाणुगामिते वडमाणते हीयमाणए पडिवाई अप्पडिवाई अवट्टिए अणवट्ठिए १, गो० ! आणुगामिए नो अणाणुगामिए नो वद्धमाणते नो हीयमाणए नो पडिवाई अप्पडिवाई अवट्ठिए नो अणवट्टिए, एवं जाव थणियकुमाराणं, पंचिदियतिरिक्खजोणियाणं पुच्छा, गो० ! आणुगामितेवि जाव अणवट्टिएवि, एवं मणूसाणवि, वाणमंतर जोतिसियवेमाणियाणं जहा नेरइयाणं (सूत्रं ३१९ ) ॥ पण्णवणाए ओहिपदं समत्तं ॥ ३३ ॥ 'रइयाण' मित्यादि, 'तप्पागारसंठिए 'ति तप्रो नाम काष्ठसमुदायविशेषो यो नदीप्रवाहेण प्लाव्यमानो दूरादानीयते स चायतरूयस्त्रश्च भवति, तदाकारसंस्थितोऽवधिर्नारकाणां असुरकुमारादीनां सर्वेषामपि भवनपतीनां पलक संस्थान संस्थितः, पलको नाम लाटदेशे धान्याधारविशेषः, स चोर्ध्वाध आयत उपरि च किञ्चित्सङ्क्षिप्तः, पञ्चेन्द्रियतिर्यग्योनिकानां मनुष्याणां च नानासंस्थानसंस्थितो, यथा स्वयम्भूरमणोदधौ मत्स्याः, अपि च तत्र मत्स्यानां वलयाकारं संस्थानं निषिद्धं तिर्यग्मनुष्यावधेस्तु तदपि भवति, उक्तं च - " नाणागारो तिरियमणुपसु मच्छा सयंभूरमणेव । तत्थ वलयं निसिद्धं तस्स पुण तयंपि होजाहि ॥ १ ॥" व्यन्तराणां पटहसंस्थान संस्थितः, पटह आतोद्यविशेषः, स च किञ्चिदायत उपर्यधश्च समप्रमाणः, ज्योतिष्कदेवानां झल्लरीसंस्थान संस्थितः, झलरी – चर्मावनद्धविस्तीर्णवलयाकारा आतोद्यविशेषरूपा देशविशेषे प्रसिद्धा, सौधर्मदेवादीनामच्युतदेव पर्यन्तानां मृदङ्गसंस्थान संस्थितः, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy