________________
१८ कायस्थितिपदं
प्रज्ञापना- सलेसे णं भंते ! सलेसेत्ति पुच्छा, गो० ! सलेसे दुविधे पं०, तं०-अणादीए वा अपज्जवसिंते अणादीए वा सपज्जवया मल- सिते, कण्हलेसे णं भंते ! कण्हलेसेत्ति कालतो केवचिरं होइ ?, गो० ! जह• अंतो० उक्को० तेत्तीसं सागरोवमाई अंतोयवृत्ती. मुहुत्तमन्भहियाई, नीललेसे णं भंते ! नीललेसेत्ति पुच्छा, गो० ! जह० अंतो० उक्को० दस सागरोवमाई पलितोवमा
संखिज्जइभागमभहियाई, काउलेसे णं पुच्छा, गो ! जह० अंतो० उक्को तिण्णि सागरोवमाइं पलितोवमासंखिजति॥३८॥
भागमभहियाई, तेउलेसे णं पुच्छा, गो० ! जह० अंतोमुहुत्तं उक्को० दो सागरोवमाई पलितोवमासंखिजतिभागमभहियाई, पम्हलेसे णं पुच्छा, गो० ! जह० अंतो० उको० दस सागरोवमाइं अंतोमुहुत्तमब्भहियाई, सुक्कलेसे णं पुच्छा०, गो० ! जह० अंतो० उक्को० तेत्तीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाई, अलेसे णं पुच्छा, गो० ! सादीए अपज्जवसिते । दारं ८ । (सूत्रं २३९) 'सलेसे णं भंते' इत्यादि, सह लेश्या यस्य येन वा स सलेश्यः, स द्विविधः प्रज्ञप्तः, तद्यथा-अनादिरपर्यवसितो यो न जातुचिदपि संसारव्यवच्छेदं कर्ता अनादिसपर्यवसितो यः संसारपारगामी, 'कण्हलेसे णं भंते !' इत्यादि,
इह तिरश्चां मनुष्याणां च लेश्याद्रव्याण्यन्तर्मुहूर्तिकानि, ततः परमवश्यं लेश्यान्तरपरिणामं भजन्ते, देवनैरयिकाणां हेतु पूर्वभवचरमान्तर्मुहूर्त्तादारभ्य परभवाद्यमन्तर्मुहूर्त यावत् अवस्थितानि ततः सर्वत्र जघन्यमन्तर्मुहूर्त तिर्यग्मनुष्या
पेक्षया द्रष्टव्यमुत्कृष्टं देवनैरयिकापेक्षया, तच विचित्रमिति भाव्यते, तत्र यदुक्तं-त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मु
॥३८६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org