________________
अंतोमु०, अकसाई णं भंते ! अकसादित्ति काल., गो! अकसादी दुविहे पं०, तं०-सादीए वा अपज्जवसिते सादीए का सपज्जवसिते, तस्थ णं जे से सादीए सपज्जवसिते से जह० एग समयं उक्को० अंतो० । दारं ७ । (सूत्रं २३८) 'सकसाई णं भंते ! इत्यादि, सह कषायो येषां यैर्वा ते सकपाया-जीवपरिणामविशेषास्ते विद्यन्ते यस्य स सकषायी, इदं सकलमपि सूत्रं सवेदसूत्रवदविशेषेण भावनीयं, समानभावेनोक्तत्वात् , 'कोहकसाई गंभंते!' इत्यादि, 19
जघन्यतोऽप्यन्तर्मुहूर्त्त इति उत्कर्षतोऽप्यन्तर्मुहूर्त्तमिति-क्रोधकषायोपयोगस्य जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्तप्रमा-131 Kणत्वात् , तथाजीवखाभाव्यात् , इदं च सूत्रचतुष्टयमपि विशिष्टोपयोगापेक्षमिति, लोभकषायी जघन्येनेक समय
मिति, यदा कश्चिदुपशमक उपशमश्रेणिपर्यवसाने उपशान्तवीतरागो भूत्वा श्रेणीतः प्रतिपतनू लोभाणुप्रथमसमयसंवेदनकाल एव कालं कृत्वा देवलोकेषूत्पद्यते, तत्र चोत्पन्नः सन् क्रोधकषायी मानकषायी मायाकषायी वा भवति तदा एकं समयं लोभकषायी लभ्यते, अथैवं क्रोधादिष्वप्येकसमयता कस्मान्न लभ्यते ?, उच्यते, तथाखाभाव्यात्, तथाहि-श्रेणीतः प्रतिपतन् मायाणुवेदनप्रथमसमये मानाणुवेदनप्रथमसमये क्रोधाणुवेदनप्रथमसमये वा| यदि कालं करोति कालं च कृत्वा देवलोकेपूत्पद्यते तथापि तथाखाभाब्यात येन कषायोदयेन कालं कृतवान् तमेव कषायोदयं तत्रापि गतः सन्नन्तर्मुहर्त्तमनुवर्तयति, एतचावसीयते अधिकृतसूत्रप्रामाण्यात्, ततोऽनेकसमयता क्रोधादिष्विति । अकषायसूत्रं वेदसूत्रमिव भावनीयं । गतं कषायद्वारमधुना लेश्याद्वारं, तत्रेदमादिसूत्रम्
सen
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org