SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना- याः मन- यवृत्ती. ॥५३७॥ शरीरमपेक्ष्य कयाचिद्विवक्षितया एकया दिशा पश्यतीति, तथा चोक्तं नन्यध्ययनचूर्णी-ओरालियसरीरते ठियं-18 |३३ भवगयंति एगटुं, तं वा अप्पप्पएसफडगावहि एगदिसोवलंभाओ अंतगयमोहिनाणं भन्नइ, अहवा सवप्पएसेसु वि-IN विपदंसू. सुद्धसुवि ओरालियसरीरगंतेण एगदिसि पासणा गयंति अंतगयंति भण्णई' इति, एष द्वितीयः, तृतीयः पुनरय-एगदिग्भाविना तेनावधिना यदुद्योतितं क्षेत्रं तस्यान्ते वर्तते अवधिरवधिज्ञानवतस्तदन्ते वर्तमानत्वात् , ततोऽन्ते एकदिग्गतस्यावधिविषयस्य पर्यन्ते गतः-स्थितोऽन्तगत इति. अन्तगतश्चावधिः त्रिधा, तद्यथा-पुरतोऽन्तगतः पृष्ठतोऽन्तगतः पार्थतोऽन्तगतः, तत्र यथा कश्चित्पुरुषो हस्तगृहीतया दीपिकया पुरतः प्रेयमाणया पुरत एव पश्यति, नान्यत्र, एवं येनावधिना तथाविधक्षयोपशमभावतः पुरत एव सङ्ग्येयान्यसङ्ग्येयानि वा योजनानि पश्यति नान्यत्र सोऽवधिःपुरतोऽन्तगत इत्यभिधीयते, तथा स एव पुरुषो यथा पृष्ठतो हस्तेन त्रियमाणया दीपिकया पृष्ठत एव पश्यत्येवं येनावधिना पृष्ठत एव सङ्ग्येयान्यसङ्ग्येयानि वा योजनानि पश्यति स पृष्ठतोऽन्तगतो, येन तु पाश्वेत एक-18 तो द्वाभ्यां वा सङ्ख्येयान्यसङ्ख्येयानि वा योजनानि पश्यति स पार्थतोऽन्तगत इति, उक्तं च नन्द्यध्ययनचूर्णा-"पुरतोऽतगएणं पुरतो चेव संखेजाणि वा असंखेजाणि वा जोयणाई जाणइ पासइ, मग्गतोऽतगएणं ओहिनाणणं ॥५३७॥ मग्गतो चव' इत्यादि, मध्यगत इत्यत्रापि त्रिधा व्याख्यानं, इह मध्यं प्रसिद्धं दण्डादिमध्यवत् , तत्रात्मप्रदेशानां मध्येव्यवाचवात्मप्रदशषु गतः-स्थितो मध्यगतः, अयं च स्पर्द्धकरूपः सर्वदिगपलम्मकारण, मध्यवत्तिनामात्मप्रदे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy