SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया: मलयवृत्ती ॥५३६॥ अथ त्रयस्त्रिंशत्तमं ज्ञानपरिणामाख्यं पदं ॥ ३३ ॥ ३३ अव | धिपदं सू. ANSतदेवमुक्तं द्वात्रिंशत्तमं पदं, सम्प्रति त्रयस्त्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरपदे चारित्रपरिणामविशेषः संयमः प्रतिपादितः, इह तु ज्ञानपरिणामविशेषः खल्ववधिःप्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्यावधिविषयमधिकारद्वारमाह भेदविसयसंठाणे अभितरबाहिरे य देसोही । ओहिस्स य खयवुड्डी पडिवाई चेव अपडिवाई ॥१॥ कइविहा णं भंते ! | ओही पण्णता ?, गो० ! दुविहा ओही पन्नत्ता, तं०-भवपच्चइया य खओवसमिया य, दोण्हं भवपच्चइया, तं०-देवा ण य नेरइयाण य, दोण्हं खओवसमिया, तं०-मणूसाणं पंचिंदियतिरिक्खजोणियाण य (सूत्रं ३१७) 'भेयविसये'त्यादि, अवधेः-अवधिज्ञानस्य प्रागनिरूपितशब्दार्थस्य प्रथमं भेदो वक्तव्यः, ततो विषयस्तदनन्तरं ।। |संस्थान-अवधिना द्योतितस्य क्षेत्रस्य यस्तप्रादिरूप आकारविशेषः सोऽवधिनिबन्धन इत्यवधेः संस्थानत्वेन व्यपदिश्य ॥५३६॥ ते, तथा द्विविधोऽवधिर्वक्तव्यः, तद्यथा-अभ्यन्तरो बाह्यश्च, तत्र योऽवधिः सर्वासु दिक्षु खद्योत्यं क्षेत्रं प्रकाशयति | अवधिमता च सह सातत्येन ततः खद्योत्यं क्षेत्रं सम्बद्धं सोऽभ्यन्तरावधिः, एतद्विपरीतो बाह्यावधिः, स च द्विधा, eeeeeeeeeब्रिटस्टा प्रादिरूप आकारवियोवधिः सर्वासु दिक्षु खावधिः, स च द्विधा, RI For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy