________________
प्रज्ञापनाया: मलय०वृत्ती.
जाणति तं समयं पासइ जं समयं पासइ तं समयं जाणइ ?, गो०! नो तिणढे समढे, से केणटेणं भंते! एवं वुच्चति केवली णं इमं रयणप्पमं पुढवि आगारेहिं० जं समयं जाणति नो तं समयं पासति जं समयं पा० नो तं समयं जा०१, गो० ! सागारे से णाणे भवति अणागारे से दंसणे भवति, से तेणटेणं जाव णो तं समयं जाणाति एवं जाव अहे सत्तम । एवं सोहम्मकप्पं जाव अचुयं, गेविजगविमाणा अणुत्तरविमाणा, ईसीपब्भारं पुढवीं, परमाणु पोग्गलं दुपदेसियं खंधं जाव अणंतपदेसियं खंधं, केवली णं भंते ! इमं रयणप्पभं पुढवि अणागारेहिं अहेतूहि अणुवमाहिं अदिलुतेहिं अवण्णेहिं असंठाणेहिं अपमाणेहिं अपडोयारेहिं पासति न जाणति', हंता! गो० ! केवली णं इमं रयणप्पमं पुढविं अणागारेहिं जाव पासति न जाणति, से केणटेणं भंते ! एवं वु० केवली इमं रयणप्पमं पुढवि अणागारेहिं जाव पासति ण जाणति, गो० ! अणागारे से दसणे भवति सागारे से नाणे भवति, से ते. गो.! एवं वुच्चइ-केवली णं इमं रयणप्पमं पुढविं अणागारेहिं जाव पासति ण जाणति, एवं जाव ईसिप्पभारं पुढवि परमाणु पोग्गलं अणंतपदेसियं खधं पासति न जाणति ॥ (मूत्रं ३१४) पासणयापयं समत्तं ॥३०॥
॥५३॥
३०पश्यत्तापदं आकारादिज्ञानदर्शनपृथक्त्वं सू. ३१४
208292020302020SARO020
॥५३॥
केवली णं भंते !' इत्यादि, केवलं ज्ञानं दर्शनं चास्यास्तीति केवली णमिति वाक्यालकती भदन्त !-परमल्याणयोगिन् ! 'इमां' प्रत्यक्षत उपलभ्यमानां रत्नप्रभाभिधां पृथिवीं 'आगारेहिति आकारभेदा यथा इयं रत्नप्रभापृथिवी त्रिकाण्डा खरकाण्डपङ्ककाण्डअपकाण्डभेदात्, खरकाण्डमपि षोडशभेदं, तद्यथा-प्रथमं योजनसहस्रमानं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org