SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ३० पश्यत्तापदं सू. प्रज्ञापना यमनोनिमित्तं श्रतज्ञानं तत जिना ब्रुवते ॥१॥] अवधिज्ञानमपि सङ्ख्यातीता उत्सर्पिण्यवसर्पिणीः अतीताः परिया: मल छिनति भाविनीश्च, मनःपर्यायज्ञानमपि पल्योपमासङ्ख्येयभागमतीतं जानाति भाविनं च, केवलं सकलकालय०वृत्ती. विषयं सप्रतीतं. ताज्ञान विभङ्गज्ञाने अपि त्रिकालविषये, ताभ्यामपि यथायोगमतीतानागतभावपरिच्छेदात . ततः ज्ञानानि साकारपश्यत्ताशब्दवाच्यानि, उपयोगस्तु यत्राकारो यथोदितखरूपः परिस्फुरति स बोधो वर्तमानकालवि॥५३०॥ यो वा यदि भवति त्रिकालिको वा तत्र सर्वत्रापि प्रवर्तत इति साकारोपयोगोऽष्टविधः। तथा चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनमिति चतुर्विधोऽनाकारोपयोगः, अनाकारपश्यत्ता तु त्रिविधा, अचक्षुर्दर्शनस्यानाकारपश्यताशब्दवाच्यत्वाभावात् , कस्मादिति चेत्, उच्यते, उक्तमिह पूर्वमनाकारपश्यत्तायां चिन्त्यमानायां प्रकृष्टं परिस्फु टरूपमीक्षणमवसेयमिति, तत्राचक्षुर्दर्शने परिस्फुटरूपमीक्षणं न विद्यते, न हि चक्षुषेव शेषेन्द्रियमनोभिः परिस्फुटसमीक्षते प्रमाता, ततोऽचक्षुदर्शनस्यानाकारपश्यत्ताशब्दवाच्यत्वाभावात् त्रिविधाऽनाकारपश्यत्ता, तदेवं साकारभेदेड नाकारभेदे च प्रत्येकमवान्तरभेदे वैचित्र्यभावान्महानुपयोगपश्यत्तयोः प्रतिविशेषः, एनमेव प्रतिविशेष प्रतिपि पादयिषुः प्रथमतः साकारानाकारभेदी ततस्तद्गतावान्तरभेदान् प्रतिपादयति-'गो० ! दुविहा पं० तंजहा- 18 सागारपासणया अणागारपासणया-य, सागारपासणया णं भंते ! कतिविहा पं.' इत्यादि भावितार्थम्। तदेवं सामा न्यतो जीवपदविशेषणरहिता पश्यत्तोक्ता, साम्प्रतं तामेव जीवपदविशेषितामभिधित्सुराह-एवं जीवाणंपि' एवं 0000000000000 ५३०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy