________________
IS दुविहे पण्णत्ते, तं०–'सागारोवओगे य अणागारोवओगे य' पश्यत्ताविषयेऽपि प्रश्नोत्तरसूत्रे इमे-'कइविहा णं भंते !
पासणया पण्णता?, गो! दुविहा०,०-सागारपासणया अणागारपासणया' इति, ननु तुल्ये साकारानाकारभे-18 दत्वे कोऽनयोःप्रतिविशेषो येन पृथगुच्यते !, उच्यते, साकारानाकारभेदगतावान्तरभेदसत्यारूपः, तथाहि-पञ्च ज्ञानानि त्रीण्यज्ञानानीत्यष्टविधः साकार उपयोगः, साकारपश्यत्ता तु षविधा, मतिज्ञानमत्यज्ञानयोः पश्यत्तयोः अनभ्युपगमात्, कस्मादिति चेत्, उच्यते, इह पश्यत्ता नाम पश्यतो भाव उच्यते, पश्यतो भावश्च 'इशिर् प्रेक्षणे'
इति वचनात्, प्रेक्षणमिह रूढिवशात् साकारपश्यत्तायां चिन्त्यमानायां प्रदीर्घकालं अनाकारपश्यत्तायां चिन्त्यमानारियां प्रकृष्टं परिस्फुटरूपमीक्षणमवसेयं, तथा च सति येन ज्ञानेन त्रैकालिकः परिच्छेदो भवति तदेव ज्ञानं प्रदीर्घका
बालविषयत्वात् साकारपश्यत्ताशब्दवाच्यं न शेष, मतिज्ञानमत्यज्ञाने तु उत्पन्नाविनष्टार्थग्राहके साम्प्रतकालविषये, तथा । पाच मतिज्ञानमधिकृत्यान्यत्रोक्तम्-"जमवग्गहादिरूवंपञ्चप्पन्नवत्थुगाहगं लोए । इंदियमणोनिमित्तं च तमामिनि
बोधिगं बेति ॥१॥" [यदवग्रहादिरूपं प्रत्युत्पन्नवस्तुग्राहकं लोके । इन्द्रियमनोनिमित्तं च तदाभिनिवोधिकं त्रुवते keu१॥] तत् द्वे अपि साकारपश्यत्ता शब्दवाच्ये न भवतः, श्रुतज्ञानादीनि तु त्रिकालविषयाणि, तथाहि-श्रुतज्ञा
नेन अतीता अपि भावा ज्ञायन्ते अनागता अपि, उक्तं च-"जं पुण तिकालविसयं आगमगंथाणुसारि विन्नार्ण । इंदिवमणोनिमिचं सुयनाणं तं जिणा बेति ॥१॥"यत् पुनत्रिकालविषयं आगमनन्यानुसारि विज्ञानम् । इन्द्रि
Jain Education International
For Personal & Private Use Only
www
b
rary.org