SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Ge ३०पश्यत्तापदं सू. प्रज्ञापना- अणागारपासणयाए केवलदसणं नत्थि, एवं जाव थणियकुमारा । पुढविकाइयाणं पुच्छा, गो०! पुढविकाइया सागारपयाः मल- स्सी णो अणागारपस्सी, से केणटेणं भंते! एवं बु०-गो! पुढविकाइयाणं एगा सुयअण्णाणसागारपासणया पं०, से ते. य० वृत्ती. गो!, एवं जाव वणस्सतिकाइयाणं, बेइंदियाणं पुच्छा, गो सागारपस्सी णो अणा, से केणटेणं भंते ! एवं वुच्चति', गो! बेइंदियाणं दुविहा सागारपासणया पं०, तं०-सुयणाणसागारपा० सुअअण्णाणसागारपा०, से एएणडेणं गो! ॥५२९॥ एवं वु०, एवं तेइंदियाणवि, चउरिदियाणं पुच्छा, गो०! चउरिंदिया सागारपस्सीवि अणागारपस्सीवि, से केणटेणं० १, गो! जे णं चउरिंदिया सुयणाणी सुयअन्नाणी ते णं चउरिंदिया सागारपस्सी, जे णं चउरिदिया चक्खुदंसणी ते णं चउरिंदिया अणागारपस्सी, से एएणटेणं गो०! एवं बु०, मणूसा जहा जीवा, अवसेसा जहा नेरइया जाव वेमाणिया (सूत्रं ३१३) __ 'कतिविधा णं भंते' इत्यादि, कतिविधा-कतिप्रकारा, णमिति वाक्यालङ्कारे, भदन्त ! 'पासणय'त्ति 'इशिर प्रेक्षणे' पश्यतीति 'सति वानिता'विति अतृप्रत्ययः कर्तयनदादेशः, 'पाघ्राध्मास्थाम्नादाणुदृश्यतिथीतिकृयुधिखुशदसदः पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छकृधिशीयसीद'मिति दृशेः पश्यादेशः, पश्यतो भावः पश्यत्ता, 'भावे तत्वला'विति तत्प्रत्ययः, 'आदापू' सैव पासणयेत्युच्यते, एष च पासणयाशब्दो रूढिवशात् साकारानाकारबोधप्रगतिपादकः उपयोगशब्दवत् , तथा चोपयोगविषये प्रश्नोत्तरसूत्रे इमे-'कइविहे गं भंते ! उवओगे पण्णत्ते ?, गोयमा!| ॥५२९॥ Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy