________________
प्रज्ञापना- विडियोहिं होई जीवहिं तियभंगो ॥१॥ असण्णीसु य नेरइय देवमणुएसु होति छन्भंगा । पुढविदगतरुगणेस य |२८आहाया: मल- छभंगा तेउलेसाए ॥२॥ कोहे माणे माया छब्भंगा सुरगणेसु सत्वेसुं । माणे माया लोभे रइएहिपि छन्भंगारपदे उद्देय०वृत्ती. ॥३॥ आभिणिबोहियनाणे सुयनाणे खलु तहेव सम्मत्ते । छभंगा खलु नियमा वियतियचउरिदिएसु भवे ॥४॥ शः२ सू.
उवरिलापजत्तीसु चउसु णेरइयदेवमणुएसुं । छब्भंगा खलु नियमा वजे पढमा उ अपजत्ती ॥५॥ सण्णी वि॥५२४॥
सुद्धलेसा संजय हिट्ठिल तिसु य नाणेसु । थीपुरिसाण य वेदेवि छन्भंग अवेय तियभंगो ॥६॥ सम्मामिच्छामणवहमणनाणे बालपंडियविउची । आहारसरीरंमि य नियमा आहारया होति ॥७॥ ओहिंमि विभंगंमि य नियमा आहारया उ नायवा। पंचिंदिया तिरिच्छा मणुया पुण होति विभंगे॥८॥ओरालसरीरंमि य पजचीणं च पंचसु तहेव । तियभंगो जियमणुएसु होंति आहारगा सेसा ॥९॥ णोभवअभविय लेसा अजोगिणो तहय होंति
असरीरी । पढमाए अपजत्तीऍ ते उ नियमा अणाहारा ॥ १०॥ सन्नासन्नविउत्ता अवेय अकसाइणो य केवलि-ISM राणो। तियभंग एकवयणे सिद्धाऽणाहारया होंति ॥ ११॥” एताश्च सर्वा अपि गाथा उक्तार्थप्रतिपादकत्वाद् भाविता इति न भूयो भाव्यन्ते ग्रन्थगौरवमयात, नवरं, 'एक्कवयणे सिद्धाणाहारया होंति' इति 'एकवयणे' इत्यत्र तृती
॥५२४॥ यार्थे सप्तमी एकवचनेन एकार्थेनेति भावः, सर्वत्र सिद्धा अनाहारका भवन्तीति विज्ञेयम् ॥ इति श्रीमलयगिरिविरचितायां प्रज्ञापनाटीकायां आहारपदस्य द्वितीय उद्देशकः परिसमाप्तः॥२॥ समाप्तमष्टाविंशतितममाहाराख्यं पदम् ॥२८॥
20020200020202000
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org