________________
अथ एकोनत्रिंशत्तमं उपयोगाख्यं पदं ॥ २९ ॥
ओगे पं०, त-सागासागारोवओगे सुयणाणणागारोवओगे णं भने
तदेवमुक्तमष्टाविंशतितममाहाराख्यं पदं, साम्प्रतमेकोनत्रिंशत्तममारभ्यते-अस्य चायमभिसम्बन्धः-इहानन्तरपदे गतिपरिणामविशेष आहारपरिणाम उक्तः, इह तु ज्ञानपरिणामविशेषः उपयोगः प्रतिपाद्यते, तत्र चेदमादिसूत्रम्
कइविहे णं भंते ! उवओगे पं०१, गो! दुविहे उवओगे पं०, तं०-सागारोवओगे य अणागारोवओगे य, सागारोवओगे णं भंते ! कतिविधे पं० १, गो० ! अढविहे पं०, तं०-आभिणिबोहियनाणसागारोवओगे सुयणाणसामारोवओगे ओहिणाणसा० मणपजवनाणसा० केवलनाणसा० मतिअण्णाणसा० सुयअण्णाणसा० विभंगणाणसा०। अणागारोवओगे णं भंते ! कतिविहे पं० १, गो० ! चउविहे पं०, तं०-चक्खुदंसणअणागारोवओगे अचक्खुदंसणअणा० ओहिदसणअणागा. केवलदंसणअणागारोवओगे य। एवं जीवाणं, नेरइयाणं भंते! कतिविधे उवओगे पं०१, गो०! दुविधे उवओगे पं०,०सागारोवओगे य अणागारोवओगे य, नेरइयाणं भंते ! सागारोवओगे कइविहे पं० १, गो! छबिहे पं०, तं०-मतिणाणसागारोवओगे सुयणाणसा० ओहिणाणसा० मतिअण्णाणसा० सुयअण्णाण विभंगणाणसा०, नेरइयाणं भंते ! अणागारोवओगे कइविहे पं००१, गो! तिविहे पं०-चक्खुदंसण० अचखुदंसण ओहिदसणअणा०, एवं जाव थणियकुमाराणं । पुढविकाइयाणं पुच्छा, गो० दु० उवओगे पं०, तं०-सागारो० अणागारोव०, पुढवि० सागारोवओगे कतिविधे पं०१, गो०
POOOOOO20090020ADOOR
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org