SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ अथ एकोनत्रिंशत्तमं उपयोगाख्यं पदं ॥ २९ ॥ ओगे पं०, त-सागासागारोवओगे सुयणाणणागारोवओगे णं भने तदेवमुक्तमष्टाविंशतितममाहाराख्यं पदं, साम्प्रतमेकोनत्रिंशत्तममारभ्यते-अस्य चायमभिसम्बन्धः-इहानन्तरपदे गतिपरिणामविशेष आहारपरिणाम उक्तः, इह तु ज्ञानपरिणामविशेषः उपयोगः प्रतिपाद्यते, तत्र चेदमादिसूत्रम् कइविहे णं भंते ! उवओगे पं०१, गो! दुविहे उवओगे पं०, तं०-सागारोवओगे य अणागारोवओगे य, सागारोवओगे णं भंते ! कतिविधे पं० १, गो० ! अढविहे पं०, तं०-आभिणिबोहियनाणसागारोवओगे सुयणाणसामारोवओगे ओहिणाणसा० मणपजवनाणसा० केवलनाणसा० मतिअण्णाणसा० सुयअण्णाणसा० विभंगणाणसा०। अणागारोवओगे णं भंते ! कतिविहे पं० १, गो० ! चउविहे पं०, तं०-चक्खुदंसणअणागारोवओगे अचक्खुदंसणअणा० ओहिदसणअणागा. केवलदंसणअणागारोवओगे य। एवं जीवाणं, नेरइयाणं भंते! कतिविधे उवओगे पं०१, गो०! दुविधे उवओगे पं०,०सागारोवओगे य अणागारोवओगे य, नेरइयाणं भंते ! सागारोवओगे कइविहे पं० १, गो! छबिहे पं०, तं०-मतिणाणसागारोवओगे सुयणाणसा० ओहिणाणसा० मतिअण्णाणसा० सुयअण्णाण विभंगणाणसा०, नेरइयाणं भंते ! अणागारोवओगे कइविहे पं००१, गो! तिविहे पं०-चक्खुदंसण० अचखुदंसण ओहिदसणअणा०, एवं जाव थणियकुमाराणं । पुढविकाइयाणं पुच्छा, गो० दु० उवओगे पं०, तं०-सागारो० अणागारोव०, पुढवि० सागारोवओगे कतिविधे पं०१, गो० POOOOOO20090020ADOOR Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy