SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापना पञ्चेन्द्रियाणामेवेति तत्सूत्रे एकेन्द्रियविकलेन्द्रिया न वक्तव्याः, किन्तु शेषाः, एतदेवाह-'भासामणपजत्ती पंचिंदि-२८आहायाः मल- याणं अवसेसाणं नत्थि' इति, आहारपर्याप्त्यपर्याप्तकसूत्रे एकवचने सर्वत्राप्यनाहारको वक्तव्यो, नो आहारकः, रकपदे उय० वृत्ती. आहारपर्याप्त्याऽपर्याप्सो विग्रहगतावेव लभ्यते, उपपातक्षेत्रं प्राप्तस्य प्रथमसमय एवाहारपर्याप्त्या पर्याप्तत्वभावाद देशः २ 8 अन्यथा तस्मिन् समये आहारकत्वानुपपत्तेः, बहुवचने त्वनाहारका इति, शरीरपर्याप्त्यपर्याप्तसूत्रे एकवचने सर्वत्र गत्यादि॥५२३॥ प्वाहारकस्थादाहारकः स्यादनाहारक इति, तत्र विग्रहगतावनाहारक उपपातक्षेत्रप्राप्तस्तु शरीरपर्याप्तिपरिसमाप्तिं यावदाहारक | त्वादिःसू. इति, एवमिन्द्रियपर्याप्त्यपर्याप्तसूत्रे प्राणापानपर्याप्त्यपर्याप्तसूत्रे भाषामनःपर्याप्त्यपर्याप्तसूत्रे च प्रत्येक एकवचने स्यादाहारकः स्यादनाहारक इति वक्तव्यं, बहुवचने 'उवरिल्लियासु' इत्यादि, उपरितनीषु शरीरापर्याप्तिप्रभृतिषु चतसृषु अपर्यासिषु चिन्त्यमानासु प्रत्येकं नैरयिकदेवमनुष्येषु षड् भङ्गा वक्तव्याः, तद्यथा-कदाचित्सर्वेऽप्यनाहारका एव १ कदाचित्सर्वेऽप्याहारका एव २ कदाचिदेक आहारक एकोऽनाहारकः ३ कदाचिदेक आहारको बहवोऽनाहारकाः ४ कदाचिद्वहव आहारकाः एकश्चानाहारकः ५ कदाचिद्बहव आहारका बहवश्चानाहारकाः ६, अवशेषाणा नरायकदवमनुष्यव्यतिरिक्तानां जीवैकेन्द्रियवर्जानां भङ्गत्रिकं वक्तव्यं, तद्यथा-सर्वेऽपि तावद्भवेयुः आहारकाः १ अथवा आहा- ॥५२३॥ | रकाश्च अनाहारकश्च २ अथवा आहारकाचानाहारकाच ३, जीवपदे एकेन्द्रियपदेषु च पुनः शरीरपयोत्यपयोप्तसूत्रे इन्द्रियपयोत्यपयोप्तसूत्रे प्राणापानपर्याप्त्यपर्याप्तसूत्रे च प्रत्येकमभङ्गक आहारका अपि अनाहारका अपि, उभयेषामपि Jain Education International For Personal & Private Use Only wwww.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy