________________
प्रज्ञापना- याः मलय० वृत्ती. ॥५२२॥
पदमेकेन्द्रियांश्च वर्जयित्वा शेषेषु स्थानेषु भङ्गत्रिकं, जीवपदे एकेन्द्रियेषु च पुनः प्रत्येकमभङ्गक, आहारका अनाहा-18
२८आहारका अपीति, स्त्रीवेदसूत्रं पुरुषवेदसूत्रं च एकवचने तथैव, नवरमत्र नैरयिकैकेन्द्रियविकलेन्द्रिया न वक्तव्याः, तेषां । रकपदे उनपुंसकत्वात् , बहुवचने जीवादिषु पदेषु प्रत्येकं भङ्गत्रिकं, नपुंसकवेदेऽपि सूत्रमेकवचने तथैव, नवरमत्र भवनपति- देशः २ व्यन्तरज्योतिष्कवैमानिका न वक्तव्यास्तेषामनपुंसकत्वाद्, बहुवचने जीवैकेन्द्रियवर्जेषु भङ्गत्रिकं, जीवपदे एकेन्द्रिय- गत्यादिपदेषु च पृथिव्यादिषु पुनरभकं प्रागुक्तखरूपमिति, अवेदो यथा केवली तथा एकवचने बहुवचने च वक्तव्यः, ध्वाहारकजीवपदे मनुष्यपदे च एकवचने स्यादाहारकः स्यादनाहारक इति, बहुवचने जीवपदे आहारका अपि अनाहारका
त्वादिःसू.
३११ अपि, मनुष्येषु भङ्गत्रिकं, सिद्धत्वेऽनाहारका इति वक्तव्यमिति भावः । गतं वेदद्वार, शरीरद्वारे सामान्यतः शरीरसूत्रे सर्वत्रैकवचने स्यादाहारकः स्यादनाहारक इति, बहुवचने जीवएकेन्द्रियवर्जेषु शेषेषु स्थानेषु प्रत्येकं भङ्गत्रिक, जीवपदे पृथिव्यादिपदेषु च प्रत्येकमभङ्गक प्रागुक्तमिति, औदारिकशरीरसूत्रमेकवचने तथैव, नवरमत्र नैरयिकभवनपतिव्यन्तरज्योतिष्कवैमानिका न वक्तव्यास्तेषामौदारिकशरीराभावात् , बहुवचने जीवपदे मनुष्यपदेषु च प्रत्येकं भङ्गत्रिक, तद्यथा-सर्वेऽपि तावद्भवेयुराहारकाः, एष भङ्गो यदान कोऽपि केवली समुद्घातगतोऽयोगी वा, अथवा आ
॥५२२॥ हारकाचानाहारकश्च, एष एकस्मिन् केवलिनि समुद्घातगते अयोगिनि वा सति प्राप्यते, अथवा आहारकाचानाहारकाच, एष भङ्गो बहुषु केवलिसमुद्घातगतेषु अयोगिषु वा सत्सु वेदयितव्यः, शेषास्त्वेकेन्द्रियद्वीन्द्रियत्रीन्द्रिय
eceeeeeeeeeeeee
dan Education International
For Personal & Private Use Only
www.jainelibrary.org