SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलयवृत्ती. ॥५२॥ seeeeeeeeeeeee विकलेन्द्रियवर्जेषु प्रत्येकं भङ्गत्रिक, तदेवाह-'ओहिनाणी णं पंचिंदियतिरिक्खजोणिया आहारगा अवसेसेसु जीवाइओ२८आहातियभंगो जेसिं अत्थि ओहिणाण'मिति, मनःपर्यायज्ञानं मनुष्याणामेव, ततो द्वे पदे, तद्यथा-जीवपदं मनुष्यपदं च,81 रकपदे उउभयत्रापि चैकवचने बहुवचने च मनःपर्यायज्ञानिन आहारका एव वक्तव्याः , न त्वनाहारकाः, विग्रहगत्याद्यवस्थावां मनःपर्यायज्ञानासम्भवात् , केवलज्ञानी यथा प्राग नोसंज्ञीनोअसंज्ञी उक्तस्तथा वक्तव्यः, किमुक्तं भवति ।-केवलज्ञान गत्यादि प्वाहारकचिन्तायामपि त्रीणि पदानि, तद्यथा-सामान्यतो जीवपदं मनुष्यपदं सिद्धपदं च, तत्र सामान्यतो जीवपदे मनुष्य-18 स्वादिःसू. पदे चैकवचने स्यादाहारकः स्यादनाहारक इति वक्तव्यं, सिद्धपदे त्वनाहारक इति, बहुवचने सामान्यतो जीवपदेश आहारका अपि अनाहारका अपि, मनुष्यपदे भात्रिक, तच्च प्रागेवोपदर्शितं. सिद्धपदे त्वनाहारका अपि । अज्ञानिसूत्र मत्यज्ञानिसूत्रं श्रुताज्ञानिसूत्र एकवचने प्रागिव, बहुवचनचिन्तायां जीवपदे एकेन्द्रियेषु च पृथिव्यादिषु प्रत्येकमाहारका अनाहारका अपि इति वक्तव्यं, शेषेषु तु भङ्गत्रिकं, विभङ्गज्ञानिसत्रमप्येकवचने तथैव, बहुवचनचिन्तायां पञ्चेन्द्रियतियेग्योनिका मनुष्याश्चाहारका एव वक्तव्याः, न त्वनाहारकाः, विभङ्गज्ञानसहितस्य विग्रहगत्या तियेकपञ्चेन्द्रियेषु मनुष्येषु चोत्पत्त्यसम्भवात् , अवशेषेषु स्थानेषु एकेन्द्रियविकलेन्द्रियवर्जेषु प्रत्येकं भङ्गत्रिकं । गतं ज्ञानद्वार, सम्मृति । ॥५२१॥ योगद्वार-तत्र सामान्यतः सयोगिसूत्रमेकवचने तथैव, बहुवचने जीवएकेन्द्रियपदानि वर्जयित्वा शेषेषु स्थानेषु । भङ्गत्रिक, जीवपदे पृथिव्यादिपदेषु च पुनःप्रत्येकमाहारका अपि अनाहारका अपीति भङ्गः, उभयेषामपि सदेव तेषु Jain Education International For Personal & Private Use Only wwww.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy