SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलय० वृत्ती. २८आहारपदे उद्देशः२सू. ३१० ॥५१॥ समानासंजतासंजते जीवे सिद्धे य एतय अणाहारते, एवं जाव वेमाणिताय देवनेरइएसु छन्भंगा, अवस भंगो, सम्मामिच्छादिट्ठी णं भंते ! किं आहा० अणा०, गो० ! आहारते नो अणा०, एवं एगिदियविगलिंदियवजं जाव वेमाणिते, एवं पुहुत्तेणवि । दारं ५। संजए णं भंते ! जीवे किं आहा० अणा० १, गो० ! सिय आहारए सिय अणाहारए, एवं मणूसेवि, पुहुत्तेणं तियभंगो । असंजते पुच्छा, सिय आहारए सिय अणाहारए, पुहुत्तेणं जीवेगिंदियवजो तियभंगो । संजतासंजते णं जीवे. पंचिंदियतिरिक्खजोणिते मासे य३ एते एगत्तेणवि पुहुत्तेणवि आहारगा नो अणा०, नोसंजतेनोअसंजतेनोसंजतासंजते जीवे सिद्धे य एते एगत्तेण पोहत्तेणवि नो आहा० अणा०, दारं ६ । सकसाई णं भंते! जीवे किं आहारए अणा०, गो०! सिय आ० सिय अणाहारते, एवं जाव वेमाणिता, पुहुत्तेणं जीवेगिंदियवज्जो तियभंगो, कोहकसाईसु जीवादीसु एवं चेव, नवरं देवेसु छन्भंगा, माणकसाईसु मायाकसाईसु य देवनेरइएसु छन्भंगा, अवसेसाणं जीवेगिंदियवज्जो तियभंगो, लोहकसाईसु नेरइएसु छन्भंगा, अवसेसेसु जीवेगिंदियवजो तियभंगो, अकसाई जहा णो. सण्णीणोअसण्णी, दारं ७॥(सूत्रं ३१०) 'सलेसे णं भंते ! जीवे'इत्यादि, इदं सामान्यतो जीवसूत्रमिव भावनीयं, अत्रापि सिद्धसूत्रन वक्तव्यं, सिद्धानामलेश्यत्वात् , बहुवचनचिन्तायां जीवपदे एकेन्द्रियेषु च पृथिव्यादिषु प्रत्येकमेक एव भङ्गस्तद्यथा-आहारका अपि अनाहारका अपि, उभयेषामपि सदा बहुत्वेन लभ्यमानत्वात् , शेषेषु तु नैरयिकादिषु पदेषु तु प्रत्येक भङ्गत्रिकं, तद्यथा-सर्वेऽपि तावद्भवेयुराहारकाः १, अथवा आहारकाश्च अनाहारकश्च २, अथवा आहारकाच अनाहारकाच ॥५१६॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy