________________
गित्वावस्थायां सिद्धावस्थायां वा भावनीयं, 'सिद्धे अणाहारए' इति सिद्धे-सिद्धविषये सूत्रे 'अणाहारए' इति वक्तव्यं, 'पुहुत्तेणं'ति पृथक्त्वेन बहुत्वेन चिन्तायामिति प्रक्रमः, 'आहारगावि अणाहारगावि' तत्राहारका अपि बहूनां केवलिनां समुद्घाताद्यवस्थारहितानां सदैव लभ्यमानत्वात् , अनाहारका अपि सिद्धानां सदैव भावात्तेषां चानाहारकत्वादिति, 'मणुस्सेसु तियभंगो' इति मनुष्यविषयं भङ्गत्रिकं, तद्यथा-आहारका एष भङ्गो यदा न कोऽपि केवली समुद्घाताद्यवस्थागतो भवति, अथवा आहारकाश्च अनाहारकश्च एष भङ्ग एकस्मिन् केवलिनि । समुद्घाताद्यवस्थागते सति लभ्यते, अथवा आहारकाश्च अनाहारकाश्च एष बहुषु केवलिसमुद्घाताद्यवस्थागतेषु । सत्सु वेदितव्यः । लेश्याद्वारे सामान्यतः सलेश्यसूत्रमाह
सलेसे णं भंते ! जीवे किं आहारए अणाहारए ?, गो० ! सिय आहारए सिय अणाहारए, एवं जाव वेमाणिते, सलेसा णं भंते ! जीवा किं आहारगा अणाहारगा?, गो० ! जीवेगिदियवज्जो तियभंगो, एवं कण्हलेसावि नीललेसावि काउलेसावि जीवेगिंदियवजो तियभंगो, तेउलेसाए पुढविआउवणस्सइकाइयाणं छब्भंगा, सेसाणं जीवादिओ तियभंगो जेसि अस्थि तेउलेसा, पम्हलेसाए सुक्कलेसाए य जीवादिओ तिभंगो, अलेसा जीवा मणुस्सा सिद्धा य एगत्तेणवि पुहुत्तेणवि नो आहारगा अणाहारगा, दारं ४ । सम्मदिट्टी गं भंते ! जीवा किं आहा० अणा०१, गो०! सिय आहा०सिय अणा०, बेइंदिया तेइंदिया चउरिदिया छन्भंगा, सिद्धा अणाहारमा, अवसेसाणं तियभंगो, मिच्छादिट्टीसु जीवेगिंदियवज्जो तिय- ..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org