________________
आहारपदे उद्देशः२ सू.
प्रज्ञापना-18 सम्भवन्ति, बहुवचनचिन्तायाः प्रक्रान्तत्वात् , एते च षटू भङ्गा असुरकुमारादिष्वपि स्तनितकुमारपर्यवसानेषु वेदि- या मल- तव्याः, तथा चाह-एवं जाव थणियकुमारा' 'एगिदिएसु अभंगय'मिति एकेन्द्रियेषु पृथिव्यप्तेजोवायुवनस्पतिरूपेयवृत्ती. प्वभङ्गकं-भङ्गकाभाव एक एव भङ्ग इत्यर्थः, स चाय-आहारका अपि अनाहारका अपि, तत्राहारका बहवः| ॥५१५॥
| सुप्रसिद्धाः, अनाहारका अपि प्रतिसमयं पृथिव्यपतेजोवायवः प्रत्येकमसङ्ख्येयाः प्रतिसमयं वनस्पतयोऽनन्ताः सर्वकालं लभ्यन्ते इति तेऽपि बहवः सिद्धाः, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियतिर्यपञ्चेन्द्रियेषु प्रत्येकं भङ्गत्रिकं, तद्यथाआहारका अथवा आहारकाश्च अनाहारकश्च अथवा आहारकाश्च अनाहारकाच, तत्र द्वीन्द्रियान् प्रति भावनायदा द्वीन्द्रिये एकोऽपि विग्रहगत्यापन्नो न लभ्यते तदा पूर्वोत्पन्नाः सर्वेऽप्याहारका इति प्रथमो भङ्गः, यदा पुनरेको विग्रहगत्यापन्नस्तदा पूर्व सर्वेऽप्याहारका उत्पद्यमानस्त्वेकोऽनाहारक इति, यदा तूत्पद्यमाना अपि बहवो लभ्यन्ते तदा तृतीयः, एवं त्रीन्द्रियचतुरिन्द्रियतिर्यपञ्चेन्द्रियेष्वपि भावना कर्तव्या, मनुष्यन्यन्तरेषु षट् भङ्गाः, ते च नैरयिकेष्विव भावनीयाः, तथा चाह-'बेइंदिय जाव पंचिंदियतिरिक्खजोणिएसु तियभंगो, मणूसवाणमंतरेसु छन् - गा' इति, नोसंज्ञीनोअसंज्ञी च केवली सिद्धश्च ततो नोसंज्ञिनोअसंज्ञित्वचिन्तायां त्रीणि पदानि, तद्यथा-जीवपदं मनुष्यपदं सिद्धपदं च, तत्र जीवपदे सूत्रमाह-'नोसण्णीनोअसण्णी णं भंते ! जीवे' इत्यादि, स्यात्-कदाचिदाहारकः केवलिनः समुद्घाताद्यवस्थाविरहे आहारकः (कत्वात्), स्यात्-कदाचिदनाहारकः, समुद्घातावस्थायां अयो
तदा पूर्व सर्वेऽप्याहारका उत्पन्द्रियेष्वपि भावना कर्त्तव्या, मायोमणूसवाणमंतरेसु छ
॥५९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org