________________
स च जघन्यतोऽन्तर्मुहूर्त, कथमिति चेत्?, उच्यते, इह यदा कोऽपि उपशमश्रेणिं उपपद्य त्रिविधमपि वेदमुपशमय्यावेदको भूत्वा पुनरपि श्रेणीतः प्रतिपतन् सवेदकत्वं प्राप्य झटित्युपशमश्रेणि कार्मग्रन्थिकाभिप्रायेण क्षपकश्रेणिवा प्रतिपद्यते प्रतिपद्य च वेदत्रयमुपशमयति क्षपयति वा अन्तर्मुहूर्तेन तदा जघन्येनान्तर्मुहूर्त सवेदकः उत्कर्षतोऽपार्द्धपुद्गलपरावर्त्त देशोनं, अपगतमद्धं यस्य सोऽपार्द्धः देशोनः-किञ्चिदूनः, उपशमश्रेणितो हि प्रतिपतित एतावन्तं कालं संसारे पर्यटति, ततो यथोक्तमुत्कर्षतः सादिसपर्यवसितस्य सवेदकस्य कालमानमुपपद्यते । स्त्रीवेदविषये च | पञ्चादेशास्तान क्रमेण निरूपयति 'एगेणं आदेसेण'मित्यादि, तत्र सर्वत्रापि जघन्यतः समयमात्रभावनेयं-काचित् युवतिरुपशमश्रेण्यां वेदत्रयोपशमेनावेदकत्वमनुभूय ततः श्रेणेः प्रतिपतन्ती स्त्रीवेदोदयमेकसमयमनुभूय द्वितीयसमये कालं कृत्वा देवेषूत्पद्यते, तत्र च तस्याः पुंस्त्वमेव न स्त्रीत्वं तत एवं जघन्यतः समयमानं स्त्रीवेदः, उत्कर्षचिन्तायामियं प्रथमादेशभावना-कश्चिजन्तु रीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये पञ्चषान् भवान् अनुभूय ईशाने कल्पे पञ्चपञ्चाशत्प्रमाणपल्योपमोत्कृष्टस्थितिष्वपरिगृहीतासु देवीषु मध्ये देवीत्वेनोत्पन्नस्ततः वायु:क्षये च्युत्वा भूयोऽपि नारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये स्त्रीत्वेनोत्पन्नस्ततो भूयोऽपि द्वितीयं वारं ईशाने देवलोके पञ्चपञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्काखपरिगृहीतदेवीषु मध्ये देवीत्वेनोत्पन्नस्ततः परमवश्यं वेदान्तरमेव गच्छति, एवं दशोत्तरं पल्योपमशतं पूर्वकोटिपृथक्त्वाभ्यधिकं प्राप्यते, अत्र पर आह-जनु यदि देवकुरूत्तरकुा
Jain Education Intemanora
For Personal & Private Use Only
www.jainelibrary.org