SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १८ काय प्रज्ञापनाबा: मलय०वृत्ती. स्थितिपद ॥३८॥ प्पिणिओसप्पिणीतो कालतो खेत्ततो अवटुं पोग्गलपरियट्टू देसूणं, इत्थिवेदे णं भंते! इत्थिवेदेत्ति काल०१, गो०! एगेणं आदेसेणं जह० एकं समयं उक्को० दसुत्तरं पलिओवमसतं पुवकोडिपुहुत्तमभहियं १, एगेणं आदेसेणं जह• एगं समयं उक्को० अट्ठारसपलितोवमाई पुत्वकोडिपुहुत्तमब्भहियाई २, एगेणं आदेसेणं ज० एगं समयं उक्को० चउद्दस पलिओवमाई पुवकोडिपुहुत्तमब्भहियाई ३, एमेणं आदेसेणं ज० एगं समय उक्को. पलिओवमसतं पुवकोडिपुहुत्तमब्भहियं ४, एगेणं आदेसेणं जह० एगं समयं उक्को० पलितोवमपुहुत्तं पुवकोडिपुहुत्तमब्भहियं ५, पुरिसवेदे णं भंते ! २१, गो० ! जह० . अंतो० उक्को० सागरोवमसतपुहुत्तं सातिरेगं, नपुंसगवेए णं भंते ! नपुंसगवेदेत्ति, पुच्छा, गो० ! ज. एगं समय उक्को० वणस्सइकालो, अवेदए णं भंते ! अवेदएत्ति पुच्छा, गो०! अवेदे दुविधे पं०, तं०-सादीए वा अपज्जवसिए साइए वा सपज्जवसिते, तत्थ णं जे से साइए सपञ्जवसिते से जहण्णेणं एगं समयं उक्को० अंतो०। दारं ६ (सूत्रं २३७) 'सवेदए णं भंते' इत्यादि, सह वेदो यस्य येन वा स सवेदकः, 'शेषाद्वेति कप्रत्ययः, स च त्रिविधः, तद्यथाअनाद्यपर्यवसितोऽनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्रयः उपशमश्रेणिं क्षपकणि वा जातु-कदाचिदपि न प्राप्स्यति सोऽनाद्यपर्यवसितः, कदाचिदपि तस्य वेदोदयव्यवच्छेदासम्भवात् , यस्तु प्राप्स्यति उपशमश्रेणि क्षपकश्रेणिं वा सोऽनादिसपर्यवसितः, उपशमश्रेणिप्रतिपत्ती क्षपक श्रेणिप्रतिपत्तौ वा वेदोदयव्यवच्छेदस्य भावित्वात् , यस्तूपशमश्रेणिं प्रतिपद्यते तत्र चावेदको भूत्वा भूय उपशमश्रेणीतःप्रतिपतन् सवेदको भवति स सादिसपर्यवसितः, SSSSSSSORSaeesasee ॥३८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy