________________
प्रज्ञापनायाः मलय० वृत्ती.
प्रक्षेपतश्चैव ॥ ५॥] अथ क आहार आभोगनिवर्चितः को वाऽनाभोगनिवर्णित इति चेत् , उच्यते, देवानामाभोग- २८आहा| निर्वर्त्तितः ओजआहारः स चापर्याप्तावस्थायां, लोमाहारोऽप्यनाभोगनिर्वर्तितः, स च पर्याप्तावस्थायां आभोगनिर्वति- पदे उहे| तो मनोभक्षणलक्षणः, स चपर्याप्तावस्थायां देवानामेव न शेषाणां, सर्वेषामप्यनाभोगनिर्वर्तित आहारोऽपर्यासावस्थायां Riश:१ लोमाहारः पर्याप्तावस्थायां, नैरयिकवर्जानांलोमाहारो, नैरयिकाणां तु लोमाहार आभोगनिवर्तितोऽपि, द्वीन्द्रियादीनां मनुष्यपर्यवसानानां यः प्रक्षेपाहारः स आभोगनिवर्तित एवेति ॥श्रीमलयगिरिविर० प्रज्ञापनाटीकायां आहारपदस्य प्रथमोद्देशकः परिसमाप्तः॥
॥५११॥
| व्याख्यात आहारपदस्य प्रथमोद्देशकः, सम्प्रति द्वितीयो व्याख्येयः, तत्र चादावियमधिकारसङ्ग्रहगाथा
आहार १ भविय २ सण्णी ३ लेसा ४ दिट्ठी ५य संजत ६ कसाए ७। णाणे ८ जोगु ९ वओगे १० वेदे ११ य सरीर . १२ पज्जत्ती १३ ॥१॥ . 'आहारे'सादि, प्रथमं सामान्यत आहाराधिकारः, द्वितीयो भव्याधिकारो-भव्यविशेषिताहाराधिकारः, एवं तृतीयः संश्यधिकारः, चतुर्थो लेश्याधिकारः पञ्चमो दृष्टयधिकारः षष्ठः संयताधिकारः सप्तमः कषायाधिकारः अष्टमो ज्ञानाधिकारः नवमो योगाधिकारः दशम उपयोगाधिकारः एकादशो वेदाधिकारः द्वादशः शरीराधिकारः त्रयोदशः
croeseeeeeeeeeeeA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org