SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ तिष्ठन्त इति भावः, 'एवमेव' अनेनैव प्रकारेण तैर्देवैः प्रागुक्तरीत्या मनोभक्षणे कृते सति स तेषां देवानामिच्छामना-आहारविषयेच्छाप्रधान मनः क्षिप्रमेवापैति-तृसिमावान्निवर्तते इति भावः, इयमत्र भावना-यथा शीतपुद्गलाः शीतयोनिकस्य प्राणिनः सुखित्वायोपकल्प्यन्ते उष्णपुद्गला वा उष्णयोनिकस्य तथा देवैरपि मनसाऽभ्यवहियमाणाः पुद्गलास्तेषां तृसये परमसन्तोषाय चोपकल्पन्ते, तत आहारविषयाभिलाषनिवृत्तिर्भवतीति, अत्र च ओजआहारादिविभागप्रतिपादिका इमाः सूत्रकृताङ्गनियुक्तिगाथा:-"सरीरणोयाहारो तयाय फासेण लोमआहारो। पक्खेवाहारो पुण कावलिओ होइ नायवो ॥१॥ ओयाहारा जीवा सवे अपज्जत्तया मुणेयवा। पजत्तगा य लोमे पक्खेवे होति भइयवा ॥१॥ एगिदियदेवाणं नेरइयाणं च नत्थि पक्खेवो। सेसाणं जीवाणं संसारत्थाण पक्खेवो ॥२॥ लोमाहारा एगिदिया उ नेरइथसुरगणा चेव । सेसाणं आहारो लोमे पक्खेवओ चेव ॥३॥ ओयाहारा मणभक्खिणो य सधेवि सुरगणा होति । सेसा हवंति जीवा लोमे पक्खेवओ चेव ॥४॥" [शरीरेणौजआहारः त्वचा स्प शेन रोमाहारः। प्रक्षेपाहारः पुनः कावलिको भवति ज्ञातव्यः॥१॥ ओजआहारा जीवाः सर्वेऽपर्याप्तका ज्ञातव्याः। कापयोप्ताश्च रोमाहारे प्रक्षेपे भवन्ति भक्तव्याः॥२॥ एकेन्द्रियदेवानां नैरयिकाणां च नास्ति प्रक्षेपाहारः। शेषाणां जीवानां संसारस्थानां प्रक्षेपः॥३॥रोमाहारा एकेन्द्रियास्तु नैरयिकसुरगणाश्चैव । शेषाणामाहारो रोममिः प्रक्षेपेणैव 18 ॥४॥ (सू०१७१-१७२-१७३) ओजआहारा मनोभक्षिणश्च सर्वेऽपि सुरगणा भवन्ति । शेषा भवन्ति जीवा रोमभिः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy