SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्यधिकारः, इह भव्यादिग्रहणेन तत्प्रतिपक्षभूता अभव्यादयोऽपि सूचिता द्रष्टव्याः, तथैवाने वक्ष्यमाणत्वाद्, तत्र प्रथम सामान्यत आहाराधिकारं विभावयिषुरिदमाह जीवे णं भंते ! किं आहारए अणाहारए, गो० ! सिय आहारए सिय अणाहारए, एवं नेरइए जाव असुरकुमारे जाव वेमाणिए, सिद्धे णं भंते ! किं आहारए अणाहारए , गो०! नो आहारए अणाहारए, जीवा णं भंते ! किं आहारया अणाहारया, गो० ! आहारयावि अणाहारयावि, नेरइयाणं! पुच्छा, गो० ! सवेवि ताव होजा आहारया १ अहवा आहारगा य अणाहारए य २ अहवा आहारगा य अणाहारगा य ३, एवं जाव वेमाणिया, णवरं एगिंदिया जहा जीवा, सिद्धाणं पुच्छा, गो० ! नो आहारगा अणाहारगा । दारं १॥ भवसिद्धिए णं भंते! जीवे किं आहारते अणाहारते ?, गो०! सिय आहारते सिय अणाहारए, एवं जाव वेमाणिए, भवसिद्धिया णं भंते ! जीवा किं आहारगा अणा० १, गो० ! जीवेगिदियवज्जो तियभंगो, अभवसिद्धिएवि एवं चेव, नोभवसिद्धिएनोअभवसिद्धिए णं भंते ! जीवे किं आहारए अणाहारए ?, गो०! णो आहारए अणाहारए, एवं सिद्धेवि, नोभवसिद्धियनोअभवसिद्धिया णं भंते ! जीवा किं आहारगा अणाहारगा?, गो०! नो आहारगा अणाहारगा, एवं सिद्धावि, दारं २। सण्णी णं भंते! जीवे किं आहारए अणाहारए ?, गो० ! सिय आ० सिय अणा०, एवं जाव वेमाणिए, णवरं एगिदियविगलिंदिया नो पुच्छिज्जति, सण्णी णं भंते ! जीवा किं आहारगा अणाहारमा, मो.! जीवाइओ तियभंगो जाव वेमाणिया, असण्णी भंते ! जीवे किं पररeeeeeeeeseccarto Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy