________________
दियसरीराईपि आहारेंति जाव पंचिंदिय०, पडुप्पण्णभावपण्णवणं पडुच्च नियमा पंचिंदियसरीरातिं आ०, एवं जाक्थगित यकुमारा, पुढविकाइयाणं पुच्छा, गो! पुत्वभावपण्णवणं पडुच्च एवं चेव, पडुप्पण्णभावपण्णवणं पड्डुच्च नियमा एगिदियसरीरातिं, बेइंदिया पुश्वमावषण्णवणं पडुच्च एवं चेक, पडुप्पण्णभावपण्णवणं प० नियमा बेइंदियाणं सरीरातिं आ०, एवं जाव चउरिंदिया ताव पुत्वभावपण्णवणं पडुच्च, एवं पडुप्पण्णभावपण्णवणं पड्डुच्च नियमा जस्स जति इंदियाई तइंदियाई सरीराई आहारेंति सेसं जहा नेरइया, जाव वेमाणिता, नेरइया णं भंते ! किं लोमाहारा पक्खेवाहारा, गो०! लोमाहारा नो पक्खेवाहारा, एवं एगिंदिया सबदेवा य भाणितवा, बेइंदि० जाव मणूसा लोभाहारावि पक्खेवाहारावि (सूत्र ३०७) 'नेरइया णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, निर्वचनसूत्रमाह-'गोयमे'त्यादि, पूर्वः-अतीतो भावः पूर्वभावः तस्य प्रज्ञापना-प्ररूपणा तां प्रतीत्य एकेन्द्रियशरीराण्यपि यावत्करणात् द्वित्रिचतुरिन्द्रियशरीरपरिग्रहः, पञ्चेन्द्रियशरीराण्यप्याहारयन्ति, इयमत्र भावना-यदा तेषामाहार्यमाणानां पुद्गलानामतीतो भावः परिभाव्यते तदा ते केचित् कदाचित् | एकेन्द्रियशरीरतया परिणता आसीरन् कदाचित् द्वीन्द्रियशरीरतया कदाचित् त्रीन्द्रियशरीरतया कदाचिचतुरिन्द्रियशरीरतया कदाचित् पञ्चेन्द्रियशरीरतया, ततो यदि पूर्वभावं इदानीमध्यारोप्य विवक्ष्यते तदा नैरयिका एकेन्द्रियशरीराण्यपि यावत्पञ्चेन्द्रियशरीराण्यप्याहारयन्तीति भवति, 'पडप्पन्नभावपण्णवणं पडुचे'त्यादि, प्रत्युत्पन्नो-वार्तमानिकः स चासौ भावश्च प्रत्युत्पन्नभावस्तस्य प्रज्ञापना तां प्रतीत्य नियमाद्-अवश्यतया पञ्चेन्द्रियशरीराण्याहारय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org