SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाया:मलय.वृत्ती . ॥५०॥ व्यानि, अत्रैवाल्पबहुत्वमाह-एएसि णं भंते !' इत्यादि, इह एकैकस्मिन् भागे स्पर्शयोग्येऽनन्तमो भागः आखा- आहादयोग्यो भवति, तस्याप्यनन्तमो भाग आघ्राणयोग्यः, ततो यथोक्तमल्पबहुत्वं भवति, शेषं सर्व सुगम, पञ्चेन्द्रिय-18 रपदे उद्देसूत्रे-'जहण्णेणं अंतोमुहुत्तस्सेति षष्ठ्याः सप्तम्यर्थत्वादन्समुहू गते सति भूय आहारार्थः समुत्पद्यते, उत्कर्षतः शः १सू. षष्ठभक्तेऽतिक्रान्ते, एतच देवकुरूत्तरकुरुतिर्यपञ्चेन्द्रियापेक्षया द्रष्टव्यं, मनुष्यसूत्रे 'उक्कोसेणं अट्ठमभत्तस्से'ति उत्कर्षतोऽष्टमभक्तेऽतिक्रान्ते, एतच ताखेव देवकुरूत्तरकुरुषु द्रष्टव्यं, व्यन्तरसूत्रे नागकुमारसूत्रवत् , ज्योतिष्कसूत्रमपि तथैव, यस्तु विशेषस्तमुपदर्शयति-नवरं जहण्णेण वि दिवसपुहुत्तस्स उक्कोसेणवि दिवसपुहुत्तस्स'ति, ज्यो का हि जघन्यतोऽपि पल्योपमाष्टभागप्रमाणायुषस्ततस्तेषां जघन्यपदेऽप्युत्कृष्टपदेऽपि दिवसपृथक्त्वेऽतिकान्ते भूय आहारार्थः समुत्पद्यते, पल्योपमाष्टभागायुषां च खरूपत एव दिवसपृथक्त्वातिक्रमे भूय आहारार्थः समुत्पद्यते, मानिकसूत्रे 'नवरमाभोगनिवत्तिए जहण्णेणं दिवसपुहुत्तस्स' इति, एतत्पल्योपमाद्यायुषामवसेयं, 'उक्कोसे त्तीसाए वाससहस्साणंति एतदनुत्तरसुराणामवसेयं, इह यस्य यावन्ति सागरोफ्माणि स्थितिस्तस्य तावत्सु सेष्वतिक्रान्तेषु भूय आहारायः समुत्पद्यते, ततोऽमुं न्यायमाश्रित्य सौधर्मशानादिदेवलोकेषु जघन्यत उत्कर्षतश्च । तिपरिमाणं परिभाव्य वैमानिकसूत्रं सकलमपि खयं विज्ञेयमिति । सम्प्रत्येकेन्द्रियशरीरादीनामधिकारमभिधित्सुराह नेरइयाणं भंते ! कि एगिदियसरीराई आहारेति जाव पश्चिदियसरीराई आहारैति', गो० ! पुषभावपण्णवणं पडुच्च एमि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy