________________
प्रज्ञापनायाः मलयवृत्ती.
॥५०५॥
तदधिकायुषां चावसेयं, शेषं तथैव, तथा चाह,-'एवं जाव थणियकुमाराण'मित्यादि । सम्प्रति पृथिवीकायिकाना-% २८आहा| मेतान् सप्ताधिकारान् चिन्तयितुकाम आह
रपदे उद्दे
शः १ पृपुढविकाइया णं भंते ! आहारट्ठी ?, हंता! आहारट्ठी, पुढ विकाइयाणं भंते ! केवतिकालस्स आहारट्टे समुप्पजति ?, गो०!
थ्व्यादीअणुसमयमविरहिते आहारहे समुप्पजइ, पुढविकाइया णं भंते ! किमाहारमाहारेंति, एवं जहा नेरइयाणं जाव ताई
नामाहाराकतिदिसि आहारेंति ?, गो० ! निवाघातेणं छद्दिसि वाघायं पडुच्च सिय तिदिसिं सिय चउदिसि सिय पंचदिसिं, नवरं
दिसू.३०५ ओसन्नकारणं न भण्णति, वण्णओ कालनीललोहितहालिद्दसुकिल्लातिं गंधतो सुब्भिगंधदुब्भिगंधातिं रसतो तित्तरसकडुयरसकसायरसअंबिलमहुराई फासतो कक्खडफासमउयगुरुयलहुयसीतउण्हणिद्धलुक्खातिं तेसिं पोराणे वण्णगुणे सेसं जहा नेरइयाणं जाव आहच्च नीससंति, पुढविकाइया णं भंते ! जे पोग्गले आहारत्ताते गिण्हंति तेसिं भंते ! पोग्गलाणं सेयालंसि कतिभागं आहारेंति कतिभागं आसाएंति ? गो० ! असंखेजतिभागं आहारेंति अणंतभागं आसाएंति, पुढविकाइया णं मंते ! जे पोग्गले आहारत्ताते गिण्हति ते किं सवे आहारति नोसवे आहारेंति जहेव नेरइया तहेव, पुढ विकाइया णं. भंते ! जे पोग्गले आहारत्ताते गिण्डंति ते णं तेसिं पुग्गला कीसत्ताए भुजो २ परिणमंति?, गो० ! फासिंदियवेमाय- ५०५॥ चाते भुजो २ परिणमंति, एवं जाव वणप्फइकाइया। (सूत्रम् ३०५) 'पुढविकाइया णं भंते !' इत्यादि सर्व पूर्ववद् भावनीयं, नवरं 'निवाघाएणं छदिसिमित्यादि, व्याघातो नाम
मते ! पोग्गला
आहारेंति अणं
आहारेंति नो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org