________________
TS| असुरकुमाराणं भंते ! आहारट्ठी ?, हंता आहारट्ठी, असुरकुमारा णं भंते! केवइकालस्स आहारटे समुप्पजई', अत्र
सप्तम्यर्थे षष्ठी, कियति काले अतिक्रान्ते सति भूय आहारार्थः समुत्पद्यते इत्यर्थः, ? 'असुरकुमारा णं दुविहे आहारे पं० तंजहा-आभोगनिवत्तिए अणाभोगनिवत्तिए य, तत्थ णं जे से अणाभोगनिवत्तिए से णं अणुसमयमविरहिए आहारट्टे समुप्पजइ, तत्थ गंजे से आभोगनिबत्तिए से णं जहण्णणं चउत्थभत्तस्स उक्कोसेणं साइरेगस्स वाससहस्सस्स आहारट्टे समुपजइ' तत्र 'चउत्थभत्तस्सेति' सप्तम्यर्थे षष्ठी, चतुर्थभक्ते आगमिकीयं संज्ञा, एकस्मिन् दिवसेऽति-18 क्रान्ते इत्यर्थः, भूयो जघन्येनाहारार्थः समुत्पद्यते, एतच दशवर्षसहस्रायुषां प्रतिपत्तव्यमुत्कर्षतः सातिरेके-अभ्यधिके || वर्षसहस्रेऽतिक्रान्ते, एतच्च सागरोपमायुषामवसेयं, 'असुरकुमाराणं भंते ! किमाहारमाहारयन्ति ?, गो ! दवतोऽणंतप्पएसियाई खेत्तओ असंखेजपएसोगाढाई कालओ अन्नयरटिइयाइं भावओ वण्णमंताई गंधमंताई रसमंताई फासमंताई जाव नियमा छद्दिसिं आहारेंति, ओसन्नं कारणं पडुच्च वण्णओ हालिहसुकिल्लाई, गंधओ सुरभिगंधाई, रसओ अंबिलमहुराई फासओ मउयलहुनिडुण्हाई, तेसिं पोराणे वण्णगुणे गंधगुणे रसगुणे फासगुणे जाव इच्छियत्ताए अभिज्झियत्ताए उद्धत्ताए नो अहत्ताए सुखत्ताए नो दुहत्ताए य तेसिं भुजो २ परिणमंति', यथा चासुरकुमाराणां सूत्रमुक्तं तथा नागकुमारादीनामपि स्तनितकुमारपर्यवसानानां वक्तव्यं, नवरमाभोगनिवर्तिताहारार्थचिन्तायामुत्कर्षाभिधानावसरे 'उक्कोसेणं दिवसपहत्तस्स आहारट्टे समुप्पजई' इति वक्तव्यं, एतच्च पल्योपमासङ्ख्येयभागायुषां।
20202000000000000000
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org