SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ केवला आहारपरिणामयोग्या एवावतिष्ठन्ते तेऽत्राहारतया गृह्यमाणाः पृष्टा द्रष्टव्याः, अन्यथा निर्वचनसूत्रमपेक्ष्य पूर्वापरविरोधप्रसङ्गो, न च भगवद्वचने विरोधसम्भावनाऽप्यस्ति, तत इदमेव व्याख्यानं सम्यक्, अत एवंविधपूर्वापरविरोधाशङ्काव्युदासाथै पूर्वसूरिभिः कालिकसूत्रस्यानुयोगः कृतः, उक्तं च- "जं जह सुत्ते भणियं तहेव तं जइ |वियालणा नत्थि । किं कालियाणुजोगो दिट्टो दिटिप्पहाणेहिं ? ॥१॥" [ यद्यथा सूत्रे भणितं तथैव तद् यदि विचारणा नास्ति । किं कालिकानुयोगो दृष्टिप्रधानदृष्टः? ॥१॥] तान् किं सर्वान् आहारयन्ति उत नोसर्वान सर्वैकदेशभूतान् ?, भगवानाह-तान् सर्वान्-अपरिशेषानाहारयन्ति, उज्झितशेषाणामेव केवलानामाहारपरिणामयोIS ग्यानां गृहीतत्वात् , 'नेरइया ण'मित्यादि, नैरयिकाः णमितिपूर्ववत् यान् पुद्गलान् आहारतया गृह्णन्ति ते पुद्ग लाः णमिति पूर्ववत् ते तेषां नेरयिकाणां कीदृक्तया-किंखरूपतया भूयो भूयः परिणमन्ते', भगवानाह-गौतम! श्रोत्रेन्द्रियतया यावत्करणात् चक्षुरिन्द्रियतया घ्राणेन्द्रियतया जिह्वेन्द्रियतयेति परिग्रहः, स्पर्शनेन्द्रियतया, इन्द्रियरूपतयापि परिणममानान शुभरूपाः किन्त्वेकान्ताशुभरूपाः, यत आह-'अणिहत्ताते' इत्यादि, इष्टा-मनसा इच्छा| विषयीकृताः, यथा शोभनमिदं जातं यदित्थमिमे परिणता इति, तद्विपरीता अनिष्टावद्भावस्वत्ता तया, इह किञ्चित् | परमार्थतः शुभमपि केषाश्चिदनिष्टं भवति यथा मक्षिकाणां चन्दनकपूरादि तत आह-'अकंतताए'न कान्ताःकमनीया अकान्ता अत्यन्ताशुभव गोपेतत्वात् , अत एवाप्रियतया न प्रिया अप्रियाः, दर्शनापातकालेऽपि न प्रियबु SONG2020edeo800202002023 dis न्तिा अत्यन्ताशुभव गलियावा मक्षिकाणां चन्दनकर्पूरादि तलावस्तता तया, इह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy