SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ किं स्पृष्टानि-आत्मप्रदेशविषयाण्याहारयन्ति उतास्पृष्टानि?, भगवानाह-स्पृष्टानि नो अस्पृष्टानि 'जहा भासुद्देसए वा जाव नियमा छद्दिसिंति अत ऊर्ध्व यथा भापोद्देशके प्राक् सूत्रमभिहितं तथात्रापि द्रष्टव्यं, तत्र तावत् यावत् 'नियमा छहिसिंति पदं, तच्चैवम् 'जाइं पुट्ठाई' आहा. 'ताई भंते ! किं ओगाढाई आहा० अणोगाढाई आहारैति?, गो! ओगाढाई आहारेंति णो अणोगाढाई आहारेंति, जाइं भंते ! ओगाढाई आहारेंति ताई कि अणंतरोगाढाई आ० परंपरोगाढाई आहारेंति ?, गो० ! अणंतरोगाढाई आ० नो परंपरोगाढाई आ०, जाई भंते ! अणंतरोगाढाई आ० ताई भंते ! किं अणूई आहारेंति बादराई आ.?,गो! अणूइंपि आ० बादराईपि आहा०,जाइंभंते! अणूइंपि आहारेति बादराईपि आ० ताई किं उडे आ. अहे आहा. तिरियं आहारेंति ?, गो०! उहृपि आ० अहेवि आ० तिरियपि आहारेंति, जाइं भंते ! उहृपि आ० अहेवि आहा. तिरियपि आहारेति ताई किं आदि आ० मज्झे आ० पजवसाणे आ०१, गो ! आदिपि आहारति मज्झेवि आ० पजवसाणेवि आहारति जाई भंते! आइपि आहारेंति मझेवि आहारति पजवसाणेवि आहारेंति ताई भंते ! किं सविसए आहारेंति अविसए आ०१, गो० सविसए आ० नो अविसए आ० जाई भंते! सविसए आताई किं आणपुवीए आहारेन्ति अणाणुपुवीए आ०?, गो! आणुपुवीए आ० नो अणाणुपुवीए आजाई भंते ! आणुपुष्विं आ० ताइं किं तिदिसिं आहारेंति चउदिसिं आहा. पंचदिसिं आहोरेंति छद्दिसिं आहारेंति ?,गो! नियमा छहिसिं आ०,' अस्य व्याख्या-इहात्मप्रदेशैः संस्पर्शनमात्मप्रदेशावगाढक्षेत्राद्वहिरपि Reacheloenescoedeoeaet For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy