SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ 3929 प्रज्ञापना- सम्भवति ततःप्रश्नयति-'जाइं भंते' इत्यादि, यानि भदन्त ! स्पृष्टान्याहारयन्ति तानि किं अवगाढानि-आत्म- २८आहाया: मल- प्रदेशैः सह एकक्षेत्रावस्थायीनि उत अनवगाढानि-आत्मप्रदेशावगाहक्षेत्राद्वहिरवस्थितानि ?, भगवानाह-गौ- रपदे उद्देय.वृत्ती. तिम ! अवगाढान्याहारयन्ति नानवगाढानि, यानि भदन्तावगाढान्याहारयन्ति तानि भदन्त ! किमनन्तरावगाढानि, शः१असु रादीना॥५०२॥ किमुक्तं भवति ?-येण्यात्मप्रदेशेषु यान्यव्यवधानेनावगाढानि तैरात्मप्रदेशैस्तान्येवाहारयन्ति उत परम्परावगाढा-16 महारादि नि-एकद्वित्रयाद्यात्मप्रदेशव्यवहितानि ?, भगवानाह-गौतम ! अनन्तरावगाढानि आहारयन्ति नो परम्परावगा सू. ३०४ ढानि, यानि भदन्तानन्तरावगाढान्याहारयन्ति तानि किमणूनि-स्तोकान्याहारयन्ति उत बादराणि-प्रभूतप्रदेशोपचितानि ?, भगवानाह-गौतम ! अणून्यप्याहारयन्ति बादराण्यप्याहारयन्ति, इहाणुत्ववादरत्वे तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशस्तोकत्वबाहुल्यापेक्षया वेदितव्ये इति, यानि भदन्त ! अणुन्यप्याहारयन्ति तानि भदन्त ! किमूर्ध्व-ऊर्ध्वप्रदेशस्थितान्याहारयन्ति अधस्तियग्वा, इह ऊर्ध्वाधस्तियक्त्वं यावति क्षेत्रे नैरयिकोऽवगाढः तावत्येव क्षेत्रे तदपेक्षया परिभावनीयं, भगवानाह-गौतम! ऊर्ध्वमप्याहारयन्ति-ऊर्ध्वप्रदेशावगाढान्यप्याहारयन्ति एवमधोऽपि तिर्यगपि, यानि भदन्त ! ऊर्ध्वमप्याहारयन्ति अधोऽप्याहारयन्ति तिर्यगप्याहारयन्ति तानि किमादावाहारयन्ति मध्ये आहारयन्ति पर्यवसाने आहारयन्ति, अयमत्राभिप्रायः-नैरयिका हि अनन्तप्रदेशिकानि द्रव्याण्यन्तर्मुहूर्त कालं यावत् उपभोगोचितानि गृह्णन्ति, ततः संशयः किमुपभोगोचितस्य कालस्यान्तर्मुहूर्त्तप्रमाणस्यादौ-प्रथमसमये COPOSASO9999 Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy