________________
प्रज्ञापना
या मल
य० वृत्तौ .
॥५००॥
जीवपरिगृहीता इत्यचित्ताहारा न सचित्ताहारा नापि मिश्राहाराः, एवमसुरकुमारादयः स्तनितकुमारपर्यवसाना भवनपतयो व्यन्तरा ज्योतिष्का वैमानिकाश्च वेदितव्याः, औदारिकशरीरिणः पुनरौदारिकशरीरपरिपोषयोग्यान् पुद्गलानाहारयन्ति, ते च पृथिवीकायिकादिपरिणामपरिणता इति सचित्ताहारा अचित्ताहारा मिश्राहाराश्च घटन्ते, तथा चाह - 'ओरालियसरीरा जाव मणूसा' इत्यादि, औदारिकशरीरिणः पृथिवीकायिकेभ्य आरभ्य यावन्मनुष्याः, किमुक्तं भवति ? - पृथिव्यप्तेजोवायुवनस्पतिरूपा एकेन्द्रिया द्वित्रिचतुःपञ्चेन्द्रिया मनुष्याश्च एते प्रत्येकं सचित्ताहारा अप्यचित्ताहारा अपि मिश्राहारा अपि वक्तव्याः । उक्तः प्रथमाधिकारः, सम्प्रति द्वितीयादीनष्टमपर्यन्तान् सप्ताधिकारान् चतुर्विंशतिदण्डकक्रमेण युगपदभिधित्सुः प्रथमतो नैरयिकाणामभिदधाति - 'नेरइया ण' मित्यादि, नैरयिका णमिति वाक्यालङ्कारे, भदन्त ! आहारार्थिनः, काक्वाऽभिधानतः प्रश्नार्थत्वावगतिः, भगवानाह – 'हंते' त्यादि, हन्तेत्यनुमतौ अनुमतमेतत्, गौतम ! आहारार्थिनो नैरयिका इति, यदि आहारार्थिनस्ततो भदन्त ! नैरयिका णमिति पूर्ववत् 'केवइका लस्स' त्ति प्राकृतत्वात् तृतीयार्थे षष्ठी, कियता कालेन आहारार्थः- आहारलक्षणं प्रयोजनं आहाराभिलाष इतियावत् समुत्पद्यते ?, भगवानाह - 'गौतम !' इत्यादि, नैरयिकाणां द्विविधो-द्विप्रकारः आहारः; तद्यथा - आभोगनिवर्त्तितोऽनाभोगनिर्वर्त्तितश्च तत्र आभोगनमाभोगः - आलोचनमभिसन्धिरित्यर्थः आभोगेन निर्व|र्त्तितः - उत्पादित आभोगनिर्वर्त्तित आहारयामीतीच्छापूर्व निर्मापित इतियावत्, तद्विपरीतोऽनाभोगनिर्वर्त्तितः,
Jain Education International
For Personal & Private Use Only
२८आहा
रपदे उद्दे
शः १असुरादीना
माहारादि
सू. ३०४
॥५००॥
www.jainelibrary.org