________________
प्रज्ञापना
याः मल
य० वृत्ती.
॥ ३८२॥
यस्थितेरसम्भवात् शेषसूत्राणि द्वारसमासिं यावत् सुगमानि । गतं कायद्वारम् इदानीं योगद्वारमभिधित्सुराहसजोगी णं भंते ! सजोगित्ति काल० १, गो० ! सजोगी दुविहे पं० तं० - अणादीए वा अपज्जवसिते अजादीए वा सपज्जवसिते, मणजोगी णं भंते ! मणजोगीति कालतो० १, गो० ! ज० एवं समयं उक्को० अंतो०, एवं वइजोगीवि, कायजोगी णं भंते ! काल० १, गो० ! जहनेणं अंतो० उक्को० वणप्फइकालो, अजोगी णं भंते! अजोगिति कालओ haचिरं होति ?, गो० ! सादीए अपज्जवसिते । दारं ५ ( सूत्रं २३६ )
ܕ
'सजोगी णं भंते!' इत्यादि, योगाः – मनोवाक्कायव्यापाराः, योगा एषां सन्तीति योगिनः मनोवाक्कायाः सह योगिनो यस्य येन वा स सयोगी, अत्र निर्वचनं 'सजोगी दुविहे पं०' इत्यादि, अनाद्यपर्यवसितो यो न जातुचिदपि मोक्षं गन्ता स हि सर्वकालमवश्यमन्यतमेन योगेन सयोगी ततोऽनाद्यपर्यवसितो, यस्तु यास्यति मोक्षं सोऽनादिसपर्यवसितः, मुक्तिपर्यायप्रादुर्भावे योगस्य सर्वथापगमात्, मनोयोगिसूत्रे जघन्यतः एकं समयमिति यदा कश्चिदौदारिककाययोगेन प्रथमसमये मनोयोग्यान् पुद्गलानादाय द्वितीयसमये मनस्त्वेन परिणमय्य मुञ्चति तृतीयसमये चोपरमते म्रियते वा तदा एकं समयं मनोयोगी लभ्यते, उत्कर्षतोऽन्तर्मुहूर्त्त, निरन्तरं मनोयोग्यपुद्गलानां ग्रहण निसग कुर्वन् तत ऊर्द्ध सोऽवश्यं जीवखाभाव्यादुपरमते, उपरम्य च भूयोऽपि ग्रहणनिसर्गों करोति, परं कालसौक्ष्म्यात् कदाचिन्न खसंवेदनपथमायाति, तत उत्कर्षतोऽपि मनोयोगोऽन्तर्मुहूर्त्तमेव, एवं 'वयजोगीवि' इति, एवं मनोयोगीव
Jain Education International
For Personal & Private Use Only
१८ काय
स्थितिपदं
॥ ३८२॥
www.jainelibrary.org