________________
प्रज्ञापनाया: मलयवृत्ती.
२५कर्मवेदपदं सू. ३००
॥४९॥
मा अट्ट कम्मपगडीतो वेदेति, एवं नेरइए जाव वेमाणिए, एवं पुहुत्तेणवि, एवं वेदणिज्जवजं जाव अंतराइयं । जीवेणं भंते ! वेदणिजं कम्मं बंधमाणे कति कम्मपगडीतो वेदेति ?, गो०! सत्तविहवेदए वा अढविहवेदए वा चउबिहवेदए वा, एवं मणसेवि, सेसा नेरइयाति एगतेण पुहुत्तेणवि नियमा अट्ट कम्मपगडीओ वेदंति जाव वेमाणिया, जीवाणं भंते ! वेदणिजं कम्मं बंधमाणा कति कम्मपगडीतो वेदेति ?, गो ! सव्वेवि ताव होजा अट्ठविहवेदगा य चउबिहवेदगा य? अहवा अट्टविहवेदगा य चउबिह. सत्तविहवेदगे य २ अहवा अट्टविहवेदगा य चउवि. सत्तवि० ३, एवं मणसावि भाणियबा ॥ (सूत्रं ३०० ) पण्णवणाए भगवईए कम्मवेदणामं पणवीसतिमं पयं समत्तं ॥ २५॥ 'कह णं भंते कम्मपगडीओ' इत्यादि गतार्थ, सम्प्रति किं कर्म बनन् कति कर्मप्रकृतीर्वेदयते इति चिन्तयति'जीवे णं भंते !' इत्यादि सुगम, वेदनीयसूत्रे 'सत्तविहवेयए वा अट्टविहवेयए(या) वा चउविहवेयए(या)वा' इति,सप्तविधवेदक उपशान्तमोहः क्षीणमोहो वा, तयोर्मोहनीयोदयाभावात् , अष्टविधवेदका मिथ्यादृष्टयादयः सूक्ष्मसम्परायान्ताः, तेषामवश्यमष्टानामपि कर्मणामुदयभावात् , चतुर्विधवेदकः सयोगिकेवली, तस्य घातिकर्मचतुष्टयोदयाभावात्, बहुवचने सप्तविधवेदकाः कादाचित्का इति भङ्गत्रयम् ॥ इति श्रीमलयगिरिविरचितायां पञ्चविंशतितमं| कर्मवेदाख्यं पदं समाप्तम् ॥ २५ ॥
॥४९४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org