________________
भ्यां चत्वार इति सर्वसङ्ख्यया नव, व्यन्तरज्योतिष्कवैमानिका नैरयिकवत् , यथा ज्ञानावरणीयं चिन्तितं तथा दर्शनावरणीयमपि चिन्तयितव्यं, वेदनीयचिन्तायां एकविधवन्धक एव इति उपशान्तमोहादि, शेषं प्राग्वत्, मनुष्यपदविषयचिन्तायामपि त एव प्रागुक्ता नव भङ्गाः, सप्सविधबन्धकानामेकविधबन्धकानां च सदैव बहुत्वेनावस्थिततया भङ्गान्तरासम्भवात् , मोहचिन्तायां जीवपदे पृथिव्यादिषु पदेषु च प्रत्येकं एक एव भङ्गः-सप्तविधवन्धका | अपि अष्टविधवन्धका अपीति, उभयेषामपि सदैव बहुत्वेन लभ्यमानत्वात् , पइविधबन्धकस्तु मोहनीयबन्धको न भवति. मोहनीयबन्धो ह्यनिवृत्तिबादरसम्परायगुणस्थानकं यावत्, षविधवन्धकस्तु सूक्ष्मसंपराय इति, आयर्वन्धकस्तु नियमादष्टविधवन्धक इति तचिन्तायामेकवचने बहुवचने च सर्वत्रामङ्गकं, नामगोत्रान्तरायसूत्राणि ज्ञानावरणीयसूत्रवत् ।। इति श्रीमलयगिरिविर० कर्मबन्धाख्यं चतुर्विशतितमं पदं समाप्तम् ॥२४॥
अथ पञ्चविंशतितमं कर्मवेदाख्यं पदं ॥२५॥ सम्प्रति पञ्चविंशतितममारभ्यते, तत्र चेदमादिसूत्रम्कति णं भंते ! कम्मपगडीओ पं० १, गो०! अट्ट कम्मपगडीतो पण्णत्ताओ तं०–णाणावरणिजं जाव अंतराइयं, एवं नेरइयाणं जाव वेमाणियाणं, जीवे णं भंते ! णाणावरणिज कम्मं बंधमाणे कति कम्मपगडीतो वेदेति ?, गो. निय
7GAOOOOOOOOO2009
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org